SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 卐 फ पुस्तक ३० આત્માનન્દ प्राश.. ॥ वन्दे वीरम् ॥ " बाह्य विषयव्यामोह मपहाय रत्नत्रय सर्वस्वभूते आत्मज्ञाने प्रयतितव्यम्, यदाहुबाह्या अपि " आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य ” इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथकू कि चित् अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवाज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य श्रात्मन एव प्रधानत्वात्, तस्यैव कर्मनिबन्धनशरीरपरि दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥ 1 योगशास्त्र स्वोपज्ञविवरण- श्री हेमचन्द्रसूरि. EXE , शहरात वीर सं. २४५९. www.kobatirth.org (श्री दे EXEEXEE 시 माह. आत्म सं. ३७. પુરાતન પ્રભા. --X અહિંસા સત્ય ધ ભૃગ જુગનાં જીના પ્રચંડ જેના આતપ પૂર્ણ તેજે પ્રગયા તે, કુમારપાળના રાજ્ય इरभाने— Acharya Shri Kailassagarsuri Gyanmandir પ્રધાન, જૈનત્વમાં; For Private And Personal Use Only *====X फ्र 卐 अंक ७ मो.
SR No.531352
Book TitleAtmanand Prakash Pustak 030 Ank 07
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1932
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy