________________
Shri Mahavir Jain Aradhana Kendra
卐
फ
पुस्तक ३०
આત્માનન્દ प्राश..
॥ वन्दे वीरम् ॥
"
बाह्य विषयव्यामोह मपहाय रत्नत्रय सर्वस्वभूते आत्मज्ञाने प्रयतितव्यम्, यदाहुबाह्या अपि " आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य ” इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथकू कि चित् अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवाज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य श्रात्मन एव प्रधानत्वात्, तस्यैव कर्मनिबन्धनशरीरपरि दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥
1
योगशास्त्र स्वोपज्ञविवरण- श्री हेमचन्द्रसूरि.
EXE
,
शहरात
वीर सं. २४५९.
www.kobatirth.org
(श्री दे
EXEEXEE
시
माह. आत्म सं. ३७.
પુરાતન પ્રભા.
--X
અહિંસા
સત્ય ધ
ભૃગ જુગનાં જીના
પ્રચંડ જેના આતપ પૂર્ણ તેજે પ્રગયા તે,
કુમારપાળના
રાજ્ય
इरभाने—
Acharya Shri Kailassagarsuri Gyanmandir
પ્રધાન,
જૈનત્વમાં;
For Private And Personal Use Only
*====X
फ्र
卐
अंक ७ मो.