________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| |
-रा श्री xis
| આ માનન્દ પ્રકાશ.
॥ वन्दे वीरम् ॥ बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि-" आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किश्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वविषयेभ्य आत्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् , कर्मक्षये च सिद्धस्वरूपत्वात् ।।
___ योगशास्त्र स्वोपज्ञविवरण-श्री हेमचन्द्रसूरि. ||- > राशा | पुस्तक ३० । वीर सं. २४५९. कार्तिक. अात्म सं. ३७. १ अंक ४ थो.
શ્રી રત્નાકર પંચવિંશતિનો ગુજરાતી કાવ્યાનુવાદ.
(म..).. सवानास मनसुनमा मता मेम. भा. भा. स.
વસંતતિલકા વૃત્ત શ્રેયઃશ્રીના પરમ મંગલ કેલિધામ !
જેના પદે સુર–નરેંદ્ર કરે પ્રણામ; सन ! सौ मतिशयो युत !, प्रधान !
તું પામ ચિર જય જ્ઞાનકલાનિધાન ! આધાર હે ત્રિજગના ! કરૂણુવતાર !
દુર જન્મ-ગદના વળી વૈદ્ય સાર !
૧ કલ્યાણરૂપ લક્ષ્મી ૨ ક્રડાનું ગ્રહ. ૩ ભવરૂપ રેગ.
For Private And Personal Use Only