SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० wwwww શ્રી આત્માનંદ પ્રકાશ. C==== = ==== वर्षाकाल वर्णनम्. S============== प्रणेता-न्यायतीर्थ-काव्यतीर्थ मुनिराज हिमांशुविजयः । (अनेकान्ती) कलापिकेकारवमाददाना ताम्राक्षगीताच मुदं दधाना । व ग्निवेगं च निवारयन्ती समागता प्रावृडहो ! सुखर्तुः ॥ कामाऽऽकुलान् कामिजनान् समन्ताद् ॐ ध्यानान्वितान् ध्यानिजनाँश्च सम्यक् । करोति सानन्दरवाँश्च भेकान् घनागमः कस्य सुखाकरो न ? ।। छात्रानधीतिनः शाख्ने कृषकाँचोप्तितत्परान् । हरित्फलामिलां कुर्वन् भाति वर्षागमः शुचिः ॥ नदीनां कुलटानां च भेकाऽभ्रपङ्कविद्युताम् । औधत्यं मद्यवन्मेघो जनयन् जृम्भतेजवात् ।। कमलं समलं मेघो भामिनी भामवामिनीम् । ज्योत्स्नामहो ! तमिस्रावत् करोति पुष्पितं लताम् ।। १ कोकिलगीतान् । २ असुखं सुखं करोतीति सुखाकरः । ३ अध्ययनवतः । ४ बीजवपनकार्यतत्परान् । ५ महवं, निर्मर्यादत्वं, उवृत्तत्वं च । १ अम्बुजं, अम्बु, मृगं च "कमलं क्लोम्नि भेषजे । पङ्कजे सलिले ताने कमलस्तु मृगान्तरे ॥” इति हैमानेकार्थकोषः [ काण्डे ३-६४ ] २ सम्-सम्यक्, अलं-समर्थम् । For Private And Personal Use Only
SR No.531346
Book TitleAtmanand Prakash Pustak 030 Ank 01
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1932
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy