________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
wwwww
શ્રી આત્માનંદ પ્રકાશ. C==== = ====
वर्षाकाल वर्णनम्.
S============== प्रणेता-न्यायतीर्थ-काव्यतीर्थ मुनिराज हिमांशुविजयः । (अनेकान्ती)
कलापिकेकारवमाददाना
ताम्राक्षगीताच मुदं दधाना । व ग्निवेगं च निवारयन्ती
समागता प्रावृडहो ! सुखर्तुः ॥
कामाऽऽकुलान् कामिजनान् समन्ताद्
ॐ ध्यानान्वितान् ध्यानिजनाँश्च सम्यक् । करोति सानन्दरवाँश्च भेकान्
घनागमः कस्य सुखाकरो न ? ।।
छात्रानधीतिनः शाख्ने कृषकाँचोप्तितत्परान् । हरित्फलामिलां कुर्वन् भाति वर्षागमः शुचिः ॥
नदीनां कुलटानां च भेकाऽभ्रपङ्कविद्युताम् । औधत्यं मद्यवन्मेघो जनयन् जृम्भतेजवात् ।।
कमलं समलं मेघो भामिनी भामवामिनीम् ।
ज्योत्स्नामहो ! तमिस्रावत् करोति पुष्पितं लताम् ।। १ कोकिलगीतान् । २ असुखं सुखं करोतीति सुखाकरः । ३ अध्ययनवतः । ४ बीजवपनकार्यतत्परान् । ५ महवं, निर्मर्यादत्वं, उवृत्तत्वं च ।
१ अम्बुजं, अम्बु, मृगं च "कमलं क्लोम्नि भेषजे । पङ्कजे सलिले ताने कमलस्तु मृगान्तरे ॥” इति हैमानेकार्थकोषः [ काण्डे ३-६४ ] २ सम्-सम्यक्, अलं-समर्थम् ।
For Private And Personal Use Only