________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|
J airs श्री exas! | આ દાન પ્રકાશ
॥ वन्दे वीरम् ॥ औचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहाव्रत समवितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम । मैत्र्यादिसारं मैत्रीप्रमोदकरुणामाध्यम्थ्यप्रधानं सत्त्वा
दिषु विषयषु । अध्यात्म योगविशेषं । अतोऽध्यात्मात् । पापक्षयो - ज्ञानावरणादि क्लिष्टकर्मप्रलयः। सत्त्वं वीर्योत्कर्षः : शीलं चित्तसमाधिः । ज्ञान च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तवृत्तम् । अमृतं पीयूषम् । स्फुटं भवति ।
योगबिन्दु-श्री हरिभद्रसूरि.
पुस्तक २९ । वीर सं. २४५८. कार्तिक. आत्म सं. ३६. 3 अंक ४ थो.
हिव्य याह.
મહાવીર દેવને ચરણે
દીપેન્સવી શ્રી વીરની,
યાદ અપાવે ભ્રાત ! " २०४२-अम२ स्था गमननी,"
મધુરી મનહર રાત.
(२) અનુસરણ એ વીરનું,
એકીકરણ પ્રગ; સાધે પ્રાતઃ સમયમાં, કરવા શિવ સંગ.
વેલચંદ ધનજી,
For Private And Personal Use Only