SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | J airs श्री exas! | આ દાન પ્રકાશ ॥ वन्दे वीरम् ॥ औचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहाव्रत समवितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम । मैत्र्यादिसारं मैत्रीप्रमोदकरुणामाध्यम्थ्यप्रधानं सत्त्वा दिषु विषयषु । अध्यात्म योगविशेषं । अतोऽध्यात्मात् । पापक्षयो - ज्ञानावरणादि क्लिष्टकर्मप्रलयः। सत्त्वं वीर्योत्कर्षः : शीलं चित्तसमाधिः । ज्ञान च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तवृत्तम् । अमृतं पीयूषम् । स्फुटं भवति । योगबिन्दु-श्री हरिभद्रसूरि. पुस्तक २९ । वीर सं. २४५८. कार्तिक. आत्म सं. ३६. 3 अंक ४ थो. हिव्य याह. મહાવીર દેવને ચરણે દીપેન્સવી શ્રી વીરની, યાદ અપાવે ભ્રાત ! " २०४२-अम२ स्था गमननी," મધુરી મનહર રાત. (२) અનુસરણ એ વીરનું, એકીકરણ પ્રગ; સાધે પ્રાતઃ સમયમાં, કરવા શિવ સંગ. વેલચંદ ધનજી, For Private And Personal Use Only
SR No.531337
Book TitleAtmanand Prakash Pustak 029 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1931
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy