________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
More SERE श्री D ewereA આમાનન્દ પ્રકાશ.
॥ वंदे घोरम् ॥ यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलपद्धिर्भव| द्भिस्ताव दिदमादौ कर्तव्यं भवति यदुत सेवनीया दयालुता न विधेयः परपरिभवः मोक्तव्या कोपनता वर्जनीयो दुर्जनसंसर्गः । विरहितव्यालीकवादिता अभ्यसनीयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषः परिहर्तव्यो धनदि गर्वः।। । ततो भावष्यति भवतां सर्वज्ञोपज्ञ सद्धर्मानुष्ठानयोग्यता ॥
उपमिति बप्रपशा कथा-सप्तम प्रस्ताव.
ODowDEODoogenised पुस्तक वीर सं. २४५७. वैशाख. आत्म सं. ३५. १ अंक १. मो. ook oxoos30 OORNOOOOOOOOOOOOODWORD00000000pcs
M
सध्य-गुंजन.
શ્રી એન્દ્રની સાચી સમઝવા માર્ગ સત્વર શોધીએ, "મારું અને હું કોણના તાત્પર્યને અવકીએ; નર દેહ દુર્લભ જગ્ન ત્રયમાં ઈદ્રપણે ઈચ્છા કરે, રાએ નહીં જડ વસ્તુમાં આનંદ આત્મિક એ વરે. १ यिनी मह२ २भी रहे। अचान. २ सभी ( ज्ञान-शन-यारित्र३५) 3 यात्मानी. ४ तावथा. ५ पोतार्नु-शुद्ध आत्मानु, -पोते शुद्ध २मात्मा. ७ सयोट निणय. ८ माड.
-
5
For Private And Personal Use Only