SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી શાન્તિનાથ સ્તુતિ. पार्श्वयक्षः - (४) श्रीपार्थो यचेशः। धत्तां मां धर्मे सः॥ श्री महावीर परमात्म स्तुतिः - (१) महावीरः - पापैस्त्यक्तं दुःखैर्मुक्तम् । वीरं नाथं वन्दे वन्धम् ॥ (२) साधारण तीर्थकराः - सर्वे सार्वाः सिद्धार्था ये । युष्माकं ते सिद्धिं दयुः ।। ज्ञानम् ज्ञानज्योति-विश्वयोति । जैनास्याम्जं प्राज्य स्तौमि ।। ( ४ ) सिद्धादेवी मातङ्गश्च । भव्यानां सत् सौख्यं कुर्युः ।। सिद्धादेवी: प्रतिष्ठा नामनी छन्मतिना ‘कन्या' नामाना पड़ता छन्६ मा થાય છે. આના ૧૫ ભેદ થાય છે. જુઓ કલિકાલસર્વજ્ઞ શ્રી હેમચન્દ્રાચાર્યનું छन्दोऽनुशासनम् 'प्रतिष्ठायां गौ कन्या' अध्याय २ सूत्र १४. माना પ્રત્યેક પાદમાં ૪ ગુરૂ અક્ષર થાય છે. For Private And Personal Use Only
SR No.531329
Book TitleAtmanand Prakash Pustak 028 Ank 09
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1930
Total Pages30
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy