________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી શાન્તિનાથ સ્તુતિ.
पार्श्वयक्षः -
(४) श्रीपार्थो यचेशः। धत्तां मां धर्मे सः॥
श्री महावीर परमात्म स्तुतिः
-
(१) महावीरः -
पापैस्त्यक्तं दुःखैर्मुक्तम् । वीरं नाथं वन्दे वन्धम् ॥
(२) साधारण तीर्थकराः - सर्वे सार्वाः सिद्धार्था ये ।
युष्माकं ते सिद्धिं दयुः ।।
ज्ञानम्
ज्ञानज्योति-विश्वयोति । जैनास्याम्जं प्राज्य स्तौमि ।।
( ४ ) सिद्धादेवी मातङ्गश्च । भव्यानां सत् सौख्यं कुर्युः ।।
सिद्धादेवी:
प्रतिष्ठा नामनी छन्मतिना ‘कन्या' नामाना पड़ता छन्६ मा થાય છે. આના ૧૫ ભેદ થાય છે. જુઓ કલિકાલસર્વજ્ઞ શ્રી હેમચન્દ્રાચાર્યનું छन्दोऽनुशासनम् 'प्रतिष्ठायां गौ कन्या' अध्याय २ सूत्र १४. माना પ્રત્યેક પાદમાં ૪ ગુરૂ અક્ષર થાય છે.
For Private And Personal Use Only