SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra =5=5=55=f= www.kobatirth.org શ્રી આત્માનન્દ પ્રકાશ arcoxososcoscoso.concencorcocorco.co.corcorcor ॥ वंदे वीरम् ॥ तेषां पारमेश्वरमतवर्त्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्स - नया जुगुप्सा असम्भवी चित्तोद्वेगः अतिदूरवर्तिनी तृष्णा समूलका कषितः सन्त्रासः किन्तर्हि तेषां मनसि वर्तते धीरता कृतास्पदा गम्भीरता प्रतिप्रबलमौदार्य निरतिशयोऽवष्टंभः । उपमिति भवप्रपंचा कथा. 99=5=5 Acharya Shri Kailassagarsuri Gyanmandir 000000 पुस्तक २६ मुं. } बीर संवत् २४५५. ज्येष्ट आत्म संवत् ३४. { अंक ११ मो. श्री युगादीश्वर जिन चैत्यवंदनम् । ( सार्दूलविक्रीडित - वृत्तम् ) आत्मानन्द विलासमग्नमनसं शुद्ध स्वरूपात्मकं, संसाराम्बुधि तारणे प्रवहणं कल्याणमालाङ्कितम् । दुष्कर्मद्रुम पावकं शुभभति प्रोद्दीपने दीपकं, वन्देऽहं प्रभु मादिनाथ मनिशं त्रैलोक्य रक्षा करम् ॥१॥ गार्हस्थ्ये सकलाः कलाश्च विशदं शिल्पं बभाषेसमं, कैवल्यं प्रतिपद्य यः क्रमतया विस्तारया मासिवान् । तत्त्वानि प्रथितानि दीव्य महिमा धर्म्याणि धर्मप्रियो वन्दे तं प्रभुमादिनाथ मनिशं त्रैलोक्य रक्षाकरम् लोकानामुपकार कर्मनिरतो ज्ञानेन नैर्मल्यभाक्, सिद्धान्तेषु महत्सु लब्ध महिमा सर्वेषु सिद्धक्रियः । For Private And Personal Use Only 0000 ॥२॥ === 5=96 =4=5=5=5=5=?
SR No.531308
Book TitleAtmanand Prakash Pustak 026 Ank 11
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1928
Total Pages33
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy