SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir တတတတတတတတတတတတတတတတတတတတတတ KEKHOOOOOOOOOL JOOOOOOOOOOOOOOOOOth မြ၀၀၀၀၀၀၀၀၀၀၀၀ ၁၀၀၀၀၀၀၀၀၀၀၀၀ આ માનન્દ પ્રકાશ. ॥ वंदे वीरम् ॥ तेषां पारमेश्वरमतवर्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्सनीया जुगुप्सा असम्भवी चिचोद्वेगः अतिदूरवर्तिनी तृष्णा समूलकाकषितः सन्त्रासः किन्तर्हि तेषां मनसि वर्तते धीरता कृतास्पदा गम्भीरता प्रतिप्रबलमौदार्य निरतिशयोऽवष्टंभः । उपमिति भवप्रपंचा कथा. HOOOOOOORoccofoccootocoocomooooooooEWS पुस्तक २६ मुं. बीर संवत् २४५४. आश्विन. आरम संवत् ३३.९ अंक ३ नो. श्री महावीर जिन स्तवनम् ၁၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀ - ले० अजितसागरसूरि. ललित छन्दः ( भद्रिका ) सकल सिद्धिदं सिद्धभावनं, वनजलोचनं चारुमूर्तिकम् । मतिमतां मतं सन्मतार्थिनां, जिनपतिं महावीरमाश्रये ॥१॥ मुनिगणैः श्रितं देवदानवै-नरगणैः सदा संस्तुतश्रियम् । परमतत्त्वदं यस्य दर्शनं, जिनपतिं महावीरमाश्रये ॥ २ ॥ चरितमुत्तमं चारुदेशनं, शमितकामनं मोहहारकम् । शिवसुखं करं योऽचरन्मुदा, जिनपतिं महावीरमाश्रये ॥ ३ ॥ जननमृत्युहं पादपङ्कन, विमलबोधिदं यस्य शोभनम् । .. जगति देहिनां तारकं परं, निनपति महावीरमाश्रये ॥ ४ ॥ जयति शासनं यस्य निर्मलं, प्रणतदेहिनां मुक्तिसाधनम् । निखिलकर्मणां वारकं वरं, जिनपतिं महावीरमाश्रये ॥५॥ For Private And Personal Use Only
SR No.531300
Book TitleAtmanand Prakash Pustak 026 Ank 03
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1928
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy