________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
တတတတတတတတတတတတတတတတတတတတတတ
KEKHOOOOOOOOOL JOOOOOOOOOOOOOOOOOth
မြ၀၀၀၀၀၀၀၀၀၀၀၀ ၁၀၀၀၀၀၀၀၀၀၀၀၀ આ માનન્દ પ્રકાશ.
॥ वंदे वीरम् ॥ तेषां पारमेश्वरमतवर्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्सनीया जुगुप्सा असम्भवी चिचोद्वेगः अतिदूरवर्तिनी तृष्णा समूलकाकषितः सन्त्रासः किन्तर्हि तेषां मनसि वर्तते धीरता कृतास्पदा गम्भीरता प्रतिप्रबलमौदार्य निरतिशयोऽवष्टंभः ।
उपमिति भवप्रपंचा कथा. HOOOOOOORoccofoccootocoocomooooooooEWS पुस्तक २६ मुं. बीर संवत् २४५४. आश्विन. आरम संवत् ३३.९ अंक ३ नो.
श्री महावीर जिन स्तवनम्
၁၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀၀
-
ले० अजितसागरसूरि.
ललित छन्दः ( भद्रिका ) सकल सिद्धिदं सिद्धभावनं, वनजलोचनं चारुमूर्तिकम् । मतिमतां मतं सन्मतार्थिनां, जिनपतिं महावीरमाश्रये ॥१॥ मुनिगणैः श्रितं देवदानवै-नरगणैः सदा संस्तुतश्रियम् । परमतत्त्वदं यस्य दर्शनं, जिनपतिं महावीरमाश्रये ॥ २ ॥ चरितमुत्तमं चारुदेशनं, शमितकामनं मोहहारकम् । शिवसुखं करं योऽचरन्मुदा, जिनपतिं महावीरमाश्रये ॥ ३ ॥ जननमृत्युहं पादपङ्कन, विमलबोधिदं यस्य शोभनम् । .. जगति देहिनां तारकं परं, निनपति महावीरमाश्रये ॥ ४ ॥ जयति शासनं यस्य निर्मलं, प्रणतदेहिनां मुक्तिसाधनम् । निखिलकर्मणां वारकं वरं, जिनपतिं महावीरमाश्रये ॥५॥
For Private And Personal Use Only