SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DAANAadio dos POUGU NAR આમાનન્દ પ્રકાશ. BACHANDAN ACHANROOPASCHERBCREADIMRO ॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्न तारतम्येन संपवते खन्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति ॥ उपमिति भवप्रपंचा कथा. KOREA 137 AGRO Koya 8 पुस्तक २५ मुं. । वीर संवत् २४५४. अषाड. आत्म संवत् ३३. १ अंक १२ मो. D अशरण भावना. (ले० अजितसागर सूरि ) (ठुमरी रागेण गीयते) कोऽपिन शरणं कोऽपिन शरणं, प्राणान्ते तव प्राणिरे । ब्रह्मदत्तचक्री म्रियमाण, स्त्रातः केन नरेणरे. ॥कोऽपि० ॥ १ ॥ जननी जनक सुतादिजनेषु, पश्यत्सु निज बन्धुरे ।। यमदूता निर्दयता भाजो, यान्ति गृहीत्वा सद्योरे. ॥ कोऽपि० ॥ २ ॥ इन्द्रादिक देवानपि मरणं, जहति न दुःख प्रयाणरे । पाण्डव कौरव दशवदनानां, मरण महो सुमतीनां रे ॥ कोऽपि० ॥ ३ ॥ मरण भयेन विनश्य जनानां, भूतल जलधि गतानां रे। काल मटेन कुतोऽपि गतेन, विहित निर्दय ग्रसनं रे. ॥ कोऽपि० ॥ ४ ॥ आमय पीडित राजकुमार स्त्रस्यन्मीन समानो रे । अशरण भावनया निःसृतवान्, अनाथ मुनि विख्यातोरेकोऽपि०॥ ५ ॥ अशरण दीन जनानां शरणं, शान्ति जिनेश्वर चरणं रे । रक्षितवान् पारापतमीशो, यो मुनिगण स्मरणीयं रे. ॥ कोऽप्रि०॥६॥ । For Private And Personal Use Only
SR No.531297
Book TitleAtmanand Prakash Pustak 025 Ank 12
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1927
Total Pages29
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy