________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
શ્રી
આત્માન. પકાશ
de e diatom sy diyda a are a statio
Acharya Shri Kailassagarsuri Gyanmandir
|| वंदे वीरम् ॥
तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्श्रोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्वाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपद्यते खन्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति ॥
उपमिति भवप्रपंचा कथा.
( कव्वाली रागेण गीयते )
सुधा सिन्धो ? महावीर ? नमामि त्वत्पदाम्भोजम् । जगलाता त्वमेवासि, जगद्वन्द्यस्त्वमेवासि ॥ जगत्कल्याणकर्त्ताऽसि, जगत्पूज्यस्त्वमेवासि । जगद्वयापि प्रभावस्ते, जगद्भव्याम्बुजोल्लासी सहस्त्रांशु प्रभाभेदी, समन्तात्कान्ति निस्पन्दी विशुद्धस्तावको देहः, सदा नन्दैक सहः । मयाध्यातोरहस्येन, भवान्तं कर्तुकामेन सदा शान्तिं कृपा सिन्धो ? विधेहि प्रेमिणां बन्धो ? । दुराचारं महाक्रूरं, जनत्रासं विधातारम् । निराधारं दयादारं जगत्त्रातः ! कुरुष्वारम्
8
पुस्तक २५ मुं. } श्रीर संवत् २४५४. चैत्र आत्म संवत् ३२ अंक ९ मो. श्री महावीर जिन स्तवनम्
For Private And Personal Use Only
॥ सुधा ॥ १ ॥
|| सुधा ॥ २ ॥
॥ सुधा ॥ ३ ॥