________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
....
..
આમાન પ્રકાશ
॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभव: पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदमिनेन तारतम्येन संपवते खन्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति ॥
उपमिति भवप्रपंचा कथा. शाला
lo OLL
AOLIO
पOTO
AGAON
-
| प्रा
010
पुस्तक २५ मुं. } श्रीर संवत् २४५४. फाल्गुन आत्म संवत् ३२ अंक ८ मो.
श्री महावीर जिनस्तवनम् । ( अयिमातृभूमितेरे-गनल ताल कव्वाली रागेणगीयते ) भगवन् ! विभो ! कृपालो ? ? ? शरणं तवाऽऽगतोऽहम् । विधुनोतु पापपंत, कलिदोष दुष्टमनसाम् ॥ भगवन् ! ॥१॥ बिकराल कालपाशाननुमोचयाऽऽनिशशान् । त्रिशला प्रमोद दायिन् ?, जगदेकसत्वतायिन् ॥ भगवन् ! ॥२॥ विशदार्थवादशोभिन् ?, शिवसौधमार्गदर्शिन् ।। शरणागतं सुदीनं, परिपालय प्रभाविन् ?॥ भगवन् ! ॥३॥ विनयंकरोमि भगवन् ?, विधिना नतोऽस्मि वीर। भवसागरं हि सुतरं, वितनुष्व मे दयालो ? ॥ भगवन १॥४॥ गुणशालिनं भवन्तं, हृदये स्मरामि नित्यम् । तव दीघदृष्टिदृष्टो, विनयोदितप्रभावः॥ भगवन् ॥५॥
अजितोदधिर्दयालो ? समभावमादधानः । - स्तवनं करोति शिवदं, शुभभावदं त्वदीयम् ॥ भगवन् ॥६॥
.
For Private And Personal Use Only