________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
OurOutOutla આત્માનન્દ પ્રકાશ.
।
یییییییی
॥ वंदे वीरम् ॥ का अरई ? के आणंदे ? इत्यं पि अग्गहे चरे, सव्वं हासं परिच्चज्ज आलीणगुत्तो परिव्वए । पुरिसा ! तुपमेव तुम मित्तं किं बहियामिमिच्छसि ? । जं जाणिज्जा उच्चालइयं तं जाणिज्जा , दूरालइयं, जै जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं । , । पुरिसा ! अत्ताणमेव अभिनिगिज्झ, एवं दुक्खा पमुच्चसि ।।
पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्साणाए उवहिए से मेहावी ! मारं तरइ । सहियो धम्ममायाय सेयं समणुपस्सइ ।
आचाराङ्गसूत्रम् ।
पुस्तक २३ मुं. १ बीर संवत् २४५२. पोष आत्म संवत् ३०. / अंक ६ ठो.
પંચપરમેષ્ટિવાચક “ઝ કાર સંગઠ્ઠન.
વર્ણવ્યવસ્થા, अ-अ आ आ आ उ=भो-म्=ॐ १ अरिडत मशवानना ......................... २ अशरिरि=सिद्ध सावानना.............. ....... 3 आयार्य महारापना........... ४ उपआय महारानी.... ५ मुनि साधु महारानी..........
(२गात.) અરિહંતન ૪ લહી અને, શરિરિનેજ આ મેળો, આચાર્યનો મા મળે, તે વિધ બને મા એ કેળ; उपआयन। उ भणे, आ मां मने ओ त तभी, નિંદ્રને જ પૂ મેળવી, કાર બ્રાત નમો નમ:
..........
For Private And Personal Use Only