________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી આત્માનંદ પ્રકા.
. परिशिष्ट अ. भीमपल्लीय गच्छ संबंधी लेखो:१ सं० १५०६ वर्षे वैशाख शु. १२ गुरौ गुर्जर झा० दो० गोपाल मा० साई पितमातृश्रेयसे सुत धर्मासायराभ्यां श्रीशीतलनाथविम्ब का० श्रीपर्णिमापक्षे भीमपल्लीय भ० श्रीजयचंद्रसूरीणामुपदेशेन प्र०॥
२ सं० १५०७ वर्षे वैशाख शुदि १० बुधे श्रीश्रीमाल झातीय व्य० सोम भा० गुंहवदे पुत्र सुरा मा० सुहागदे पितृमातृश्रेयसे सु. पांचाकेत श्रीसंभवमुख्य पंचतीर्थी का० पूर्णिमापक्षे श्रीभीमपल्लीय श्रीपासचंदसूरिपट्टे म० श्रीजयचंद्रसूरीणामुपदेशेन प्र० विधिना ॥
३ सं १५३६ वर्षे माहवदि ७ सोमे श्रीश्रीमालज्ञातीय मं० माढण भा० माल्हणदे सुत मं० भाषर भा० करमी पित्रोः श्रेयसे पुत्र मं० देवसीकेन श्रीविमलनाथबिंबं का० श्रीपूर्णिमागच्छे भीमपल्लीय भ० श्रीभावचंद्रसरिपट्टे भ. श्री चारित्रचंद्रसूरीणामुपदेशेन प्रति पाडला ग्रामवास्तव्य ॥
४ सं० १५७८ वर्षे माघवदि ९ सोमे श्रीश्रीमाल झा० मं० नारद भा० रंगी पु० मं० वरजांगेन भा० जी० पु० मं० कान्ह मं० मेघराजादिसमस्त कुटुंबयुतेन काकरवास्तव्या धर्मभगिनी श्रा० मांजूश्रेयसे श्रीविमलनाथर्विवं का. श्रीपूर्णिमापक्षे भीमपल्लीय भ०.श्रीचारित्रचंद्रसूरिपट्टे भ० श्रीमुनिचंद्रसूरीणामुपपदेशेन प्र० पत्तनवा० ॥
. ५ स्वस्तिश्रीः । संवत् १५९८ वर्षे पौषवदि १ सोमे श्रीउकेशवंशे व्यप० परवत भा० फदकू सत्पुत्र व्य० जयता भा० अहिवदे पु. व्य. श्रीपालपरिवारेण सो (स्वो) क्तवित्तेन कर्मनिर्जराथै स्वाप्तपरिवारश्रेयोर्थ श्रीपार्श्वनाथबिंब का०
५
૧ આ લેખમાં કેવળ “ભીમપલ્લીય' શબ્દને જ ઉલ્લેખ છે. “ગ' શબ્દ લખવામાં
७ तरी हि भापक्ष' मने 'पूलि भाग ' शो माया छे. मा છે પરથી સ્પષ્ટ જણાવે છે કે “ભી-પલ્લીવ ગચ્છ પમિક.ગચછની જ એક શાખા છે; તથાપિ શાખાને સ્વતંત્ર છ તરીકે ઉલ્લેખવાની પુરાણી રઢીને અનુસરીને અમે આ સ્થાનકે सीभषधीय' शनी साथे ॥२७' शमयो .
For Private And Personal Use Only