________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
આત્માનંદ પ્રકાર,
अहम.
(२२०ी .) देवस्त्वमेव भगवन् ज्ञातं मयेति सम्यक् । अन्यो न त्वत्समानो ज्ञातं मयेति सम्यक ॥ रागादिदोषरहितो महितो नरामरेन्द्रैः । देवाधिदेव त्वत्तो देवोऽस्ति नैव सम्यक् ।। स्याद्वादी त्वं नयज्ञो नयवादयुक्तवचनैः । ब्रूषे पदार्थ सार्थ ज्ञातं मयति सम्यक् ।। वस्तु कथश्चिदस्ति नास्ति कथाश्चिदवम् । नित्यं तथाह्यनित्यं गदितं त्वयेतिसम्यक् ॥ क्रोधाग्निनातिदग्धं मानाहिनातिजग्धम् । बद्धं हि नाथ माया-जालेन हंत सम्यक् ॥ लोभाब्धि मग्नमाधि-व्याधिभिःपीडितं माम् । जानासि किं ब्रुवेहं पाहि जिनेशसम्यक् ॥ मत्तेभसिंहदलने सूरा न मारहनने । कन्दर्पदर्पहरणे सूरस्त्वमेव सम्यक् ॥ आत्मानमात्मना सह साम्यं कुरुममाईन् । देह्यात्मलक्ष्मीहर्ष वल्लभदेव सम्यक् ॥
જૈન ઐતિહાસિક સાહિત્ય. ખંડગિરિ-ગુહાના વિષયમાં અન્ય ઉલ્લેખ,
[ ખંડગિરિની હાથીગડાવાળો જૈન નરપતિ ખારવેલનો શિલાલેખ, જે સ્વર્ગસ્થ ડૉ. પંડિત ભગવાનલાલજી ઇન્દ્રજીએ બહુજ પરિશ્રમ લઈ ઉત્તમ રીતે પ્રકાશમાં આર્યો છે, તે આગળના અંકમાં આપવામાં આવ્યો છે. તે લેખ અને ગુહાએના વિષયમાં, આર્કિઓલોજીકલ સર્વે ઓફ ઇન્ડિઆના સન્ ૧૯૦૨-૩ ના सेन्युमा शपोर्टमा (पृष्ट ४० ) भी TH. Bloch. नो मे ५५४८ थयो छे.
For Private And Personal Use Only