SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री वीरात् ४७० वर्षे विक्रम राज्यं. श्री वीर केवलात् १४ वर्षे जमाली करे माणेकरे ए वचननो लोपनहार. श्री वीर केवलात् १६ वर्षे शिष्य तेणे छेलो जीव प्रदेशे जीव थाप्यो. श्री वीर निर्वाणात् १२ वर्षे गौतम स्वा मि मुक्ति. " श्री वीरात् २० वर्षे सुधर्मस्वामि मुक्ति. श्री वीरात् ६४ वर्षे जंबुस्वामि मुक्ति. श्री वीरात् ९८ वर्षे शय्यंभु हुवा. श्री वीरात् १७० वर्षे श्री भद्रबाहुस्वामि थया. श्री वीरात् २१४ वर्षे अव्यक्तवादि त्रीजो. २१५ वर्षे धुलिभद्र, २२० वर्षे शुन्यवादि चोथो. ३३४ वर्षे प्रथम कालिकाचार्य निगोद व्याख्यात् अवनि शिष्य परिहारक. "7 17 " "" 77 " www.kobatirth.org 79 श्री वीरात् ४७० वर्षे विक्रमादित्य. 19 ५८४ वर्षे वेरस्वामि स्वर्ग अने श्री गौटामाहिल नामे सातो. 17 જૈન સક્ષિપ્ત ઇતિહાસ. श्री वीरात् ६०९ वर्षे दिगंबरो. ८८२ वर्षे चैत्यवासी. ९८० वर्षे सिद्धांत पुस्तको लखाया वाचनानंतर. "2 श्री वीरात् ९९२ वर्षे पर्युषणा पांचमनी चोथ कालिकाचार्य आणा. श्री वीरात् ९९४ वर्षे कालिकाचार्य थकी पर्युषण चोथे पाखी चौदसे चोमासो चउदसे कीधा. "" ८७ श्री वीरात् १००० वर्षे पूर्व विच्छेद गया. १००८ वर्षे पुनमियो गच्छ 17 श्री वीरात् १६७० वर्षे खरतर गच्छनी समाचारी थपाणी. श्री वीरात् १६८४ वर्षे आंचलीया. १७२० वर्षे आगमीया. "" ?? श्री विक्रमात् ४७० वर्षे विक्रमराज्यं. 99 99 ४७७ वर्षे श्री वल्लभनगरे शिलादित्य नृपोपधारात् श्री धनेश्वरसूरिणा श्री शत्रुजय महात्म्यं संक्षेपे कृतं. श्री विक्रमात् ४१२ वर्षे चैत्य-स्थिति. ४८५ वर्षे चातुर्दशीका 19 17 " थयो. श्री विक्रमात् ५२३ वर्षे पर्युषणा कालिकाचार्याणां नीता. 39 श्री विक्रमात् ४८५ वर्षे हरिभद्रसूरि. ८०० वर्षे बप्पभट्टीसूरि. ८०२ वर्षे पहनं स्थापितं " 99 निर्गता. Acharya Shri Kailassagarsuri Gyanmandir "" 77 श्री विक्रमात् १००८ वर्षे शालिस्थिति ९९८ वर्षे वडगच्छ स्थापना 79 वनराज्येन. " वटे ८४ पद दीघां. श्री विक्रमात् १०८८ वर्षे विमलमूरि ११०९ वर्षे जीरापल्ली तीर्थ 27 " जात. श्री विक्रम सं. १९९९ कुमारपाल राज्यं १२९८ वर्षे वस्तुपाल स्व "" गंगामी. विक्रम सं. १२७२ श्री बाहडदेमंत्रि श For Private And Personal Use Only
SR No.531148
Book TitleAtmanand Prakash Pustak 013 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1915
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy