________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FreeM गुरु-गुण-गीतम्,
कविकुलमलिकुलमिव चिरं, यत्पदकमलनिषेवि । आस्वादयति रसं हि सा, स्वं जय जय वाग्-देवि !
॥१॥
विजयानन्दं सूरिममन्दं जज मुनिचन्दं स्वच्छन्दम् ।
तं जिनवन्दं प्रतिजनहन्दं कृतमुखकन्दं सानन्दम् ॥ अस्ताई ॥ श्रीलं तरुमिव यो जिनधर्म, प्राप्य च्छायाहृतमनधर्मम् ।
जवविपिनाध्यगजनमपि निम्नं, समदर्शयदशुन्नातपखिन्नम् ॥ १ ॥ विद्यावन्तं यमतुल्लमेकं, सारासारग्रहणविवेकम् ।
ज्ञात्वा गुणगण चितगवेषः, साहपूर्विकमाश्रयदेषः ॥ ॥ जझे पूर्व सारासारं, कृत्वाऽथ मनसि येन विचारम् ।
मुद्रितमुख-दुण्ठकजनकुमतं, हित्वा जेजे संविनमतम् ॥ ३ ॥ यावलोकं प्रथितसुनाम्ने, यस्मै सुतपोवर्षितधान्ने ।
परिहतसंसृतिपीडाशोकः, स्वस्ति वदत्यद्यावधि लोकः ॥४॥ नंदति यस्मात्माप्य वियोग, कः प्राग् धृत्वा शुजसंयोगम् ?
विरहं चन्द्रात्याप्य चकोरः, हृष्यति किं वा मानसचोरः ॥५॥ दत्तानन्दं वचनमरन्दं, यस्य मुखाम्बुजनवनिष्यन्दम् ।
पीत्वा जव्यामरा हर्ष, दधते ऽद्यावधि गदितोत्कर्षम् ॥६॥ सूरौ यस्मिन् सति सद-ग्रन्थाः, जाता जातः सरलः पन्थाः ।
टक् कोऽन्यः कर्तु कार्य, शक्त' स्वादधुनेति विचार्यम् ॥ ७॥ रिपुता-पदमित बनान् । हरयास्पदगमितागमनमे !
विजयानन्द ! नास्ते यूर: निवसत्वन्या चागो दूरे ॥७॥
cs - คลคลสคลลลลลละองคลคสจล aาน
For Private And Personal Use Only