SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्जासूर्बासू इत्यभिधानाः प्रधानधीनिधयः । अनयोश्च विश्वसाराः स्वसारः एता गुणोपेताः ||१०|| पितृविहितातुच्छोत्सवमभङ्गवैराग्यरङ्गसंगेन अथ कनकाईललीर्वडघूर्जीविणिरिति क्रमाद् वध्वः । पुत्राश्च सोनपालाऽमीपालो पूनपाल- हेमराज - धरणाख्यौ ( ख्याः) ।। ९ ।। पूरी पुनरुरीकृतदीक्षा श्रीसाघुलब्धिरिति नाम्नी ||११|| यौ सारपरीवारौ धर्माधारौ सदाचारौ । स (सु) विशुद्धव्यवहारौ सविचारौ भृशमुदारौ च ||१२|| जयचन्द्रमुनीन्द्रैः स्थापितवन्तौ प्रवर्त्तनीपदवीम् । तां श्रीसंघदुकूलादि - कमडिदानादिमहपूर्वम् ||१३|| श्रीमच्चम्पकनेरपाचकगिरौ प्रोत्तुङ्गशृङ्गेऽर्हत् (त)श्चैत्यं तत्र च बिम्बमार्हतमतिप्रौढं प्रतिष्ठां तथा । सत्योच्चैर्मुनिदृग्-शर-क्षिति (१५२७) मिति (ते) वर्षे सहर्षोत्सवं पौषस्यासितपञ्चमीसुदिवसे या कारयाश्चक्रतुः ।।१४।। सोत्कर्ष शिखि - शम्भु - नेत्रविषय-क्ष्मा (१५३३) संख्यवर्षे सदाप्यन्नावारितदानमानविधिभिः श्रीसंघसम्माननैः । सुक्षेत्रार्थनिवेशनैर्जिनमतं प्रोद्भासयन्तौ च यौ । श्रीशत्रुंजय-रैक्तादिषु महायात्रोत्सवं चक्रतुः ||१५|| तौ श्रीधर्मधुरन्धरौ विधुरतां संप्रापयन्तौ सदा सत्रागारविधानदीनजनताऽऽधारप्रदानैः कलिम् । श्रीसाधर्मिकभक्तियुक्तिसुकृतासक्तिप्रसक्तौ निजं नाम क्ष्मावधिनैकपुण्यकरणैः संस्थापयन्तौ ध्रुवम् ||१६|| अगस्त २०१३ सम्यग्दर्शन्मोदकाञ्जनमनो नासदृशं मोदकांश्चक्राणौ प्रचूरांस्तथा गुरुतरान् सद्रूप्यटङ्कोदहरान् । कुर्वाणौ प्रतिमाप्रतिष्ठितिपदप्रौढप्रवेशोःसवांस्तीर्थोद्धारपरोपकारगुरुसत्कारप्रकारादिव ।।१७। For Private and Personal Use Only -
SR No.525281
Book TitleShrutsagar Ank 2013 08 031
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy