________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्जासूर्बासू इत्यभिधानाः प्रधानधीनिधयः । अनयोश्च विश्वसाराः स्वसारः एता गुणोपेताः ||१०||
पितृविहितातुच्छोत्सवमभङ्गवैराग्यरङ्गसंगेन
अथ कनकाईललीर्वडघूर्जीविणिरिति क्रमाद् वध्वः । पुत्राश्च सोनपालाऽमीपालो पूनपाल- हेमराज - धरणाख्यौ ( ख्याः) ।। ९ ।।
पूरी पुनरुरीकृतदीक्षा श्रीसाघुलब्धिरिति नाम्नी ||११||
यौ सारपरीवारौ धर्माधारौ सदाचारौ । स (सु) विशुद्धव्यवहारौ सविचारौ भृशमुदारौ च ||१२|| जयचन्द्रमुनीन्द्रैः स्थापितवन्तौ प्रवर्त्तनीपदवीम् । तां श्रीसंघदुकूलादि - कमडिदानादिमहपूर्वम् ||१३||
श्रीमच्चम्पकनेरपाचकगिरौ प्रोत्तुङ्गशृङ्गेऽर्हत् (त)श्चैत्यं तत्र च बिम्बमार्हतमतिप्रौढं प्रतिष्ठां तथा । सत्योच्चैर्मुनिदृग्-शर-क्षिति (१५२७) मिति (ते) वर्षे सहर्षोत्सवं पौषस्यासितपञ्चमीसुदिवसे या कारयाश्चक्रतुः ।।१४।।
सोत्कर्ष शिखि - शम्भु - नेत्रविषय-क्ष्मा (१५३३) संख्यवर्षे सदाप्यन्नावारितदानमानविधिभिः श्रीसंघसम्माननैः ।
सुक्षेत्रार्थनिवेशनैर्जिनमतं प्रोद्भासयन्तौ च यौ । श्रीशत्रुंजय-रैक्तादिषु महायात्रोत्सवं चक्रतुः ||१५|| तौ श्रीधर्मधुरन्धरौ विधुरतां संप्रापयन्तौ सदा सत्रागारविधानदीनजनताऽऽधारप्रदानैः कलिम् । श्रीसाधर्मिकभक्तियुक्तिसुकृतासक्तिप्रसक्तौ निजं नाम क्ष्मावधिनैकपुण्यकरणैः संस्थापयन्तौ ध्रुवम् ||१६||
अगस्त २०१३
सम्यग्दर्शन्मोदकाञ्जनमनो नासदृशं मोदकांश्चक्राणौ प्रचूरांस्तथा गुरुतरान् सद्रूप्यटङ्कोदहरान् । कुर्वाणौ प्रतिमाप्रतिष्ठितिपदप्रौढप्रवेशोःसवांस्तीर्थोद्धारपरोपकारगुरुसत्कारप्रकारादिव ।।१७।
For Private and Personal Use Only
-