________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रुतसागर - ३१
मदहंसगणिनाऽलेखि पूज्य पं. सत्यशेखरगणि प्रसादात् ।।छ।।
५. उत्तराध्ययनसूत्र सह टिप्पण, पत्र संख्या २७, प्रत क्रमांक ११७५६
Acharya Shri Kailassagarsuri Gyanmandir
संवत् १४७८ वर्षे श्रावण वदि ६ शनू मूंजिगपुर वास्तव्य श्रेष्ठि गोवलेन लिखितं । श्री सोमसुंदरसूरिशिष्य पंडितसोमभूषणगणियोग्यम् ।। शुभं भवतु लेखक पाठकयोः ||छ । छ ||छ ||छ ]]
६. योगशास्त्र सह अवचूरि (५-१२ प्रकाश), पत्र संख्या १२ प्रत क्रमांक -
१२१०७
-
-
११
-
संवत् १४९४ वर्षे महामांगल्य फाल्गुन मासे शुक्लपक्षे द्वादश्यां तिथौ शनिवारे || अद्येह गंधार मंदिरे श्री चंद्रगच्छे पं. ज्ञानप्रभगणिवाचनार्थं विप्र त्रिविक्रमेणन लिखितं ||छ || छ ।।।
७. योगशास्त्र बालावबोध (१-४ प्रकाश), पत्र संख्या
-
For Private and Personal Use Only
१२१७८
संवत् १४९७ वर्षे माघ मासे शुक्लपक्षे नवम्यायां तिथौ रवि दिने मंडली नगर्यां श्रीमदंचलगच्छेश श्री जयकीर्त्तिसद्गुरुभ्यो नमः ॥ छ ॥ शुभं भूयात् ।। ८. नलराजा चरित्र, पत्र संख्या - ११३ प्रत क्रमांक १३४४१
३५, प्रत क्रमांक
संवत १४९३ वर्षे मार्ग सुदि १५ पूर्णिमायां तिथौ चंद्रवासरे श्री पूर्णिमा केशी श्रीपूज्य श्री साधुकीर्तिसूरीश्वरप्रसादात् तालधजेदुर्गे पं. गुणकीर्तिगणिपार्श्वस्थ....पं. कृपासागरगणिना श्रीनलायन पुस्तकमलिखत् । सुश्रावे (व) क सायरस्यार्थे |छ । ९. नवतत्त्वप्रकरण सह बालावबोध, पत्र संख्या ५८, प्रत क्रमांक - १९९०५
संवत् १४७५ वर्षे प्रथम फाल्गुन वदि ८ शुक्रे श्री स्तंभतीर्थे लिखितं । छ!] ग्रंथाग्र २०८५ ।। पं. देवकुशलगणीना ||
१०. चतुर्विंशतिजिन स्तुति सह अवचूरि, पत्र संख्या ५, प्रत क्रमांक - २०४७९ सं. १४७६ लिखिता लींबाकेन ||