________________
देहात्मवाद : १७
यतिवर श्री भोलेबाबा, प्रका०-भारतीय विद्या प्रकाशन, १८९८, ३/३/५४,
पृ०-२११२ ६. प्राण चेष्टादयस्तु सत्यपि देहे मृतावस्थायां न भवन्ति । वही, पृ०-२११२
२११३ ७. देहधर्माश्च रूपादयः परैरप्युपलभयन्ते, न त्वात्मधर्माश्चैतन्यस्मृतादयः। वही,
पृ०- २११३ ८. यदनुभवनं भूतभौतिकानां तच्चैतन्यमिति चेत्, तर्हि विषयत्वात्तेषां न
तद्धर्मत्वमश्नुवीत; स्वात्मनि क्रिया विरोधात्। न ह्यग्निरुग्णः सन् स्वात्मानं दहति, नहि नट: शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति। नहि भूतभौतिकधर्मेण
सता चैतन्येन भूतभौतिकानि विषयीक्रियेन् । वही, पृ०- २११४ ९. अपि च सत्सु प्रदीपादिषूपकरणेषूपलब्धिर्भवति, असत्सु न भवति। वही,
पृ०-२११६ १०. वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जी न्यन्यानि संयाति नवानि देही।। श्रीमद्भग्वद्गीता,
अपर्णा प्रकाशन, हरियाणा, २/२२. ११. इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ।। वही, १३/१. १२. यावत् संजायते किञ्चित् सत्त्वं स्थावरजंगमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ।। वही, १३/२६. १३. अहं तव अज्जए होत्था, इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्म
करभरवित्तिं पवत्तेमि, तए णं अहं सुबहु पावं कम्मं कलिकलुसं समज्जिनित्ता नरएसु उववण्णे, तं मा णं नत्तया! तुमं पि भवाहि अधम्मिए जाव नो सम्म करभरवित्तिं पवत्तेहि, मा णं तुमं पि एवं चेव सुबहुं पावकम्मं जाव उववज्जिहिसि। तं जइ णं से अज्जए ममं आगंतं वज्जा तो णं अहं सद्दहेज्जा, पत्तिएज्जा, रोएज्जा जहा अन्नो जीवो अन्नं सरीरं। जम्हा णं अज्जए ममं आगंतुं नो एवं वयासी तम्हा सुपइट्ठिया मम पइन्ना समणाउसो! जहा तज्जीवो तं सरीरं। राजप्रश्नीयसूत्र, २४४, सम्पा०- युवाचार्य मधुकर मुनि, प्रका०आगम प्रकाशन समिति, ब्यावर, १९९२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org