SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ तह अवरावर-देसागएण तन्नयर-वासिणा चेव । वणिय-कला-निउणेणं पइदियहं वणिय-लोएण ।।५९।। किज्जंत-वणिज्जेहिं विरायमाणं अणेग-हट्टेहिं । परिपूरिएहिं अंतो बहु-मुल्ल-कियाणग-सएहिं ।।६।। उत्तुंग-मगर-तोरण-पवणुद्धय-धवल-धय-वड्ढेहिं । सुंदर-देव-उलेहिं उवसोहिय-सुंदर-पएसं ।।६१।। तह पंडु-पउम-संडोह-मंडियाणेय-गुरुतर-सरेहिं । सोवाण-पंति-सुगमावयार-वावी-सहस्सेहिं वर-तिय-चउक्क-चच्चर आरामुज्जाण दीहियाईहिं । देवाणमवि कुणंतं पए पए चित्त-संहरणं ॥६३।। सयलन्न-पुर-पहाणं नयरं सिरि-हत्थिणारं नाम । । नयर-गुणेहुववेयं संकासं अमर-नयरस्स ।।६४।। ॥६२।। छाया: प्रतिपक्ष-भयोत्पादन-विशालशालेन परिगतं रम्यम् । रमणीय-मकर-तोरण-गोपुर द्वारैः परिकीर्णम् ॥५६॥ अतिनील-बहल-उपवनविराजमानावसानभागैः । मत्तालम्बगवाक्षकयुतैः । वरचित्रयुक्तः ॥५७॥ नानाभूमि-युतैः प्रासादैः - तुषारधवलैः । तल्लगरवासिजनयशः शिखरेरिव नित्यमतिरम्यम् ।।५८॥ तथाऽपरापरदेशागतेन तन्लगरवासिना चैव । वणिक्कलानिपुणेन, प्रतिदिवसं वणिग्लोकेन ।।५९|| क्रियमाणवाणिज्यैः विराजमानमनेकहः । परिपूरितैरन्तो बहुमूल्य-क्रयाणक शतैः ॥६०॥ उत्तुंगमकरतोरण-पवनोद्भुत-धवलध्वजपटाढयैः सुन्दरदेवकुलैरुपशोभितसुन्दरप्रदेशम् ||६१॥ तथा पाण्डुपद्मखण्डौघमण्डितानेक-गुरुतरसरोभिः । सोपानपडित-सुगमावतार-वापीसहरलैः ॥१२॥ वर-त्रिक-चतुष्क-चत्वरारामोद्यान दीर्घिकाभिः ।। देवानामपि कुर्वत्पदे पदे चित्तसंहरणम् ||६३॥ सकलान्यपुर-प्रधानं नगरं श्रीहस्तिनापुरं नाम । नगरगुणैरूपपेतं सकाशममरनगरस्य ॥४॥ -नवर्भिकुलकम् अर्थ :- ते कुरुक्षेत्रमा दुश्मनोने भय उत्पन्न करावे तेवा विशाळ किल्ला बडे युक्त, मनोहर, सुंदर, मगर (आकार) ना तोरणो तथा गोपुर (नगर) ना द्वारो वड़े व्याप्त...अत्यन्त लीलाछम उपवनथी शोभता अंतिम भागवाळु प्रांगण अने गवाक्षोथी युक्त...श्रेष्ठ चित्रोथी मनोहर...विविध भूमिथी युक्त तथा बरफ जेवा 18 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.525052
Book TitleSramana 2004 01
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2004
Total Pages298
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy