________________
बाभनसमनेसु कपनवलाकेसु आव दासभटकेसु संपटीपतिया (३२) देवानंपिय........ यदसि लाजा हेवं आहा (३३) मुनिसानं चु या इयं धंमवडि वडिता दुवेहि येव आकालेहि धमनियमेन च निझतिया च (३४)
६५
२०. तत चु लहु से धमनियमे निझतिया व भुये (३५) धंमनियमे चु खो एस ये मे इयं कटे इमानि च इमानि जातानि अवधियानि ( ३६ ) अंनानि पि चु बहुकं.. . धंमनियमानि यानि मे कटानि (३७) निझतिया व चु भुये भुनिसानं धंमवडि वडिता अविहिंसाये भुतानं
२१. अनालंभाये पानानं (३८) से एताये अथाये इयं कटे पुतापपोतिके चंदमसुलिपिके होतुति तथा च अनुपटीपजंतु ति (३९) हेवं हि अनुपटीपजंतं हिदत पालते आधे होति (४०) सतविसतिवसाभिसितेन मे इयं धंमलिवि लिखापापिता ति (४१) एतं देवानंपिये आहा (४२) इयं
२२. धंमलिबि अत अथि सिलाथंभानि वा सिला फलकानि वा तत कटविया एन एस चिलठितिके सिया (४३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org