________________
षष्ठ अभिलेख
(अ-पूर्वाभिमुख)
(धर्मवृद्धिः धर्म के प्रतिअनुराग) १. देवानांपिये पियदसि लाज हेवं अहा (१) दुवाडस २. वस अभिसितेन मे धंमलिटि लिखापिता लोकसा ३. हितसुखाये से तं अपहटा तं तं धंमवडि पापो वा (?) ४. हेवं लोकसा हितसुखेति पटिवेखामि अथ इयं ५. नातिसु हेवं पतियासनेसु हेवं अपकटेसु ६. किम कानि सुखं अवहामी ति तथ च विदहामि (३) हे मे वा ७. सवनिकायेसु पटिवेखामि (४) सव पासंडा पि मे पूजिता ८. विविधाय पूजाया (५) ए चु इयं अतना पचूपगमने ९. से में मोख्यमते ६) सडुविसति वस अधिसितेन मे. १०. इयं धमलिपि लिखापिता (७)
सप्तम अभिलेख
(अ) पूर्वाभिमुख
(धर्मप्रचार का सिंहावलोकन) १. देवानंपिये पियदसि लाजा हेवं आहा (१) ये अतिकंतं २. अंतलं लाजाने हुसु हेवं इछिसु कथं जने
धंमवडिया वढेया नो चु जने अनुलुपाया धमवडिया ४. वडिथा (२) एतं देवानंपिये पियदसि लाजा हेवं आहा (३) एस मे
हुथा (४) अतिकंतं च अंतलं हेवं इछिसु लाजाने कथं जने
अनुलुपाया धंमवडिया वढेया ति नो च जने अनुलुपाया। ७. धमवडिया वडिथा (५) से किनसु जने अनुपटिपजेया (६)
किनसु जने अनुलुपाया धंमवडिया वढेया ति (७) किनसु कानि ९. अभ्युनामयेहं धमवडिया ति (८) देवानंपिये पिददसि लाजा हेवं १०. आहा (९) एस मे हुथा (१०) धंमसाक्नानि सावापयामि धंमानुसथिनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org