SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २. कयाने कटे ति (२) नो मिन पापं देखति इयं मे पापे कटे ति इयं वा आसिनवे ३. नामाति (३) दुपटिवेखे चु खो एसा (४) हेवं चु खो एस देखिये (५) इमानि ४. आसिनवगामीनि नाम अथ चंडिये निठलिये कोधे माने इस्या ५. कालनेन व हकं मा पलिभसयिसं (६ एस बाढ देखिये (७) इयं मे ६. हिदतिकाये इयंमन मे पालतिकाये चतुर्थ अभिलेख (पश्चिमाभिमुख) (रज्जुकों के अधिकार और कर्तव्य) १. देवानंपिये पियदसि लाज हेवं आहा (१) सडुवीसतिवस२. अभिसितेन मे इयं धमलिपि लिखापिता (२) लजूका मे बहूसु पानसतसहसेसु जनसि आयता (३) तेसं ये अभिहाले वा पवतयेवू जनस जानपदसा हितसुखं उपदहेवू पवत दंडे वा अतपतिये मे कटे किंति लजूका अस्वथ अभीता कंमानि पवतयेवू जनस जानपदसा हितसुखं उपदहेवू अनुगहिनेवु च (४) सुखीयनं दुखीयनं जानिसंति धंमयुतेन च ७. वियोवदिसंति जनं जानपद किंति हिदतं च पालतं च ८. आलाधयेवू ति (५) लजूका पि लघति पटिचलितवे मं (६) पुलिसानि पि मे ९. छंदनानि पटिचलिसंति (७) ते पि च कानि वियोवदिसंति येन मं लजूका १०. चघंति आलाधयितवे (८) अथा हि पजं वियताये धातिये निसिजितु ११. अस्वथे होति वियत धाति चघति में पजं सुखं पलिहटवे १२. हेवं ममा लजूका कटा जानपदस हितसुखाये (९) येन एते अभीता १३. अस्वथ संतं अविमना कंमानि पवतयेवू ति एतेन मे लजूकानं १४. अभिहाले व दंडे वा अतपतिये कटे (१०) इछितविये हि एसा किंति १५. वियोहालसमता च सिय दंडसमता चा (११) अव इते पि च मे आवुति १६. बंधनबधानं मुनिसानं तीलितदंडानं पतवधानं तिनि दिवसानि मे १७. योते दिने (१२) नातिका व कानि निझपयिसंति जीविताये तानं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525045
Book TitleSramana 2001 10
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2001
Total Pages218
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy