________________
८७
समसंतोष जलेणं जो धोवदि तिब्बलोहमलपुंज। भोयणगिद्धविहीणो तस्स सउच्चं हवे विमलं।। - का०अणु०, ३९७. शौचं द्रव्यतो निलेपता भावतोऽनवद्य समाचारः - औपपा० अभयवृ० १६, पृ० ३३. चतुर्विधस्य लोभस्य निवृत्तिः शौचमुच्यते। ज्ञान-चारित्र-शिक्षादौ स धर्मः सुनिगद्यते।। - त० सा०, ६.१७. द्रव्येषु ममेदं भावमूलो व्यसनोपनिपात: सकल इति तत: परित्यागो लाघवम् - भ०आ०वि०, ४६, पृ० १५४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org