________________
Navatattva Prakarana : 23
जीवादिनवपदार्थान् यो जानाति तस्य भवति सम्यक्त्वम्। भावेन श्रद्धतोऽज्ञानवतोऽपि सम्यक्त्वम् ।।५१।। One who has the knowledge of these all the nine categories possesses right belief. No matter if one does not know the details of these categories but if he has veneration for these tattvas must possess samyaktva (right belief). (51) सव्वाइ जिणेसर-भासियाइं वयणाइं ननहा हुंति। इइ बुद्धी जस्स मणे, सम्मत्तं निच्चलं तस्स ।।५२ ।। savvāi jiņesara-bhāsiyāīm vayaņāiṁ nannahā huṁti ii buddhi jassa mane sammattam niccalam tassa. [52] सर्वाणि जिनेश्वरभाषितानि वचनानि नान्यथा भवन्ति। इतिबुद्धिर्यस्य मनसि, सम्यक्त्वम् निश्चलं तस्य ।।५२।। The teachings of the Loard Mahāvīra are indeed worth while. It never goes otherwise. One who thinks so, possess firm right belief. (52) अंतोमुहुत्तमित्तंपि, फासियं हुज्ज जेहि सम्मत्तं। तेसिं अवऽढपुग्गल-परियट्टो चेव संसारो।।३।। aṁtomuhuttamittampi phāsiyam hujja jehi sammatta tesiṁ ava'dhapusgala pariyatto cevasaṁsāro. [53] अन्तर्मुहूर्तमात्रमपि, स्पृष्टं भवेद यैः सम्यक्त्वम् । तेषामपार्द्धपुद्गलपरावर्तश्चैव संसारः ।५३ ।। The souls, established in right belief even for a antarmuhürta, their maximan life is no longer than ardhapudgala parāvarta (an unit of time equal to infinite ascending and descending aeon). (53) उस्सप्पिणी अणंता, पुग्गल-परिअट्टओ मुणेयव्यो। तेऽणंताऽतीअद्धा, अणागयद्धा अणंतगुणा।।५४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org