________________
2 : Navatattva Prakarana
एगविह दुविह तिविहा, चउव्विहा पंच छव्विहा जीवा । चेयण - तसइयरेसिंह, वेय-गई - करण - काएहिं । । ३ । ।
egaviha duvila tivihā cauvihā paṁca chavvihā Jīvā ceyana tasaiyarehini, veya gaī karana kāyehim.[3]
एकविध-द्विविध-त्रिविधा - चतुर्विधाः पञ्च षड्विधा जीवाः; चेतन -सेतरैर्वेद-गति - करण - कायैः ।।३।।
With regard to its cetanā (consciousness), trasa and sthāvara (mobile and immobile), veda (sex-passions), gati (condition of existence), indriya (senses) and kāya (physical body) the soul is devided into one, two, theree, four, five and six types respectively. (3).
एगिंदिय सुहुमियरा, सन्नियर पणिदिया य सबितिचउ । अपजत्ता पज्जत्ता, कमेण चउदस जियट्ठाणा । । ४ । ।
egimdiya suhumiyarā sanniyara paṇimdiyā ya sabiticau appajattā pajjattā kameņa caudasa jiyathāṇā. [4]
एकेन्द्रियाः सूक्ष्मेतराः, संज्ञीतरपञ्चेन्द्रियाश्च सद्वित्रिचतुः । अपर्याप्ताः पर्याप्ताः क्रमेण चतुर्दश जीवस्थानानि । । ४ । ।
Śükṣma and bädara ekendriya (subtle and gross one sensed), sanji and asanjñī pancendriya (rational and irrational five sensed), dvindriya (two sensed), trīndriya (three sensed) and caturendriya (four sensed) these seven types of jīva, by the point of view of paryāptaka and aparyāptaka (developed and undeveloped) are devided into fourteen jīva sthānakas. (4)
नाणं च दंसणं चेव, चरित्तं च तवो तहा ।
वीरियं उवओगो य, एयं जीअस्स लक्खणं ॥ ५ ॥
nāņaṁ ca daṁsaṇaṁ ceva carittam ca tavo tahā vīrīyaṁ uvaogo ya yeyaṁ jiassa lakkhaṇaṁ. [5]
ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा, वीर्यमुपयोग चैतज्जीवस्य लक्षणम् ।।५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org