________________
श्रमण/अक्टूबर-दिसम्बर / १९९६
दसविधा, फले, बीये ।। १०/१५५ स्थानाङ्गः ।
४४. अट्ठसुहुमा पण्णत्ता, तं जहा पाणसुहुमे, पणगसुहमे, बीयसुहुमे, हरितसुहुमे, पुप्फसुहुमे, अंडसुहुमे, लेणसुहुमे, सिणेहसुमे । - ८ / ३५ स्थानाङ्गः । * दस सुहुमा गणिहुमे, भंग हुमे । - १०/२४ ।
*
*
४५. गब्भवक्कंतिअपंचिंदियतिरिक्खजोणिआणं तेरसविहे पओगे पण्णत्ते तंजहा- सच्चमण पओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमण पओगे सच्चवइपओगे मोसवइपओगे सच्चामोसवइपओगे असच्चामोसवइपओगे ओरालियसरीरकायपओगे ओरालियमीससरीरकायपओगे वेडव्वियसरीरकायपयोगे वेडव्वियमीससरीरकायपयोगे कम्मइयसरीरकायपओगे। - १३/८८ समवाय ।
*.
सच्चवणपओगे (१२)
-
मणूसाणं पण्णरसविहे पओगे पण्णत्ते आहारायसरीरकायप्पओगे, (१३) आहारयमीससरीरकायप्पओगे । – समवाय- १५ । ४६. तिविधे उवघाते पण्णत्ते, तं जहा - उग्गमोवघाते, उप्पायणोवघाते, एसणोवघाते ।
- ३ / ४३२, स्थानाङ्गः ।
पंचविधे,
परिकम्मोवघाते परिहरणोवघाते । - ५ / २ /१३१ ।
दसविधे उवघाते पण्णत्ते, णाणोवघाते, दंसणोवघाते, चरित्तोवघाते, अचियत्तोवघाते, सारक्खणोवघाते । - १०/८४ स्थानाङ्गः ।
*
*
:
*
..
४७. तिविधा विसोही पण्णत्ता, तं जहा - उग्गमविसोही उप्पायणविसोही, एसणाविसोही ।
३ / ४३३ स्थानाङ्गः ।
*
*
-
पंचविहा
परिकम्मविसोही, पिरहरणविसोही । ५/२/१३२, स्थानाङ्गः ।
दसविधा णाणविसोही, दंसणविसोहि, चरित्तविसोही, अचियत्त विसोही, सारक्खण विसोही |
......
चत्तारि सरीरगा कम्मुमीसगा पण्णत्ता, तं जहा - ओरालिए, वेडव्विए, आहारए, तेयए। ४/४९२।
पंच सरीरगा, कम्मए । ५/२५ ।
*
छव्विहा सव्वजीवा, असरीरी । ६ / ११ ।
४८. छव्विहा संसारसमावण्णगा जीवा पण्णत्ता, तं जहा- पुढविकाइया, आउकाइया, तेडकाइया, वाउकाइया, वणस्सइकाइया, तसकाइया, ७/८ ।
* सत्तविधा सव्वजीवा पण्णत्ता,
अकाइया २७/७३।
Jain Education International
.....
For Private & Personal Use Only
www.jainelibrary.org