SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रमण/अक्टूबर-दिसम्बर / १९९६ दसविधा, फले, बीये ।। १०/१५५ स्थानाङ्गः । ४४. अट्ठसुहुमा पण्णत्ता, तं जहा पाणसुहुमे, पणगसुहमे, बीयसुहुमे, हरितसुहुमे, पुप्फसुहुमे, अंडसुहुमे, लेणसुहुमे, सिणेहसुमे । - ८ / ३५ स्थानाङ्गः । * दस सुहुमा गणिहुमे, भंग हुमे । - १०/२४ । * * ४५. गब्भवक्कंतिअपंचिंदियतिरिक्खजोणिआणं तेरसविहे पओगे पण्णत्ते तंजहा- सच्चमण पओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमण पओगे सच्चवइपओगे मोसवइपओगे सच्चामोसवइपओगे असच्चामोसवइपओगे ओरालियसरीरकायपओगे ओरालियमीससरीरकायपओगे वेडव्वियसरीरकायपयोगे वेडव्वियमीससरीरकायपयोगे कम्मइयसरीरकायपओगे। - १३/८८ समवाय । *. सच्चवणपओगे (१२) - मणूसाणं पण्णरसविहे पओगे पण्णत्ते आहारायसरीरकायप्पओगे, (१३) आहारयमीससरीरकायप्पओगे । – समवाय- १५ । ४६. तिविधे उवघाते पण्णत्ते, तं जहा - उग्गमोवघाते, उप्पायणोवघाते, एसणोवघाते । - ३ / ४३२, स्थानाङ्गः । पंचविधे, परिकम्मोवघाते परिहरणोवघाते । - ५ / २ /१३१ । दसविधे उवघाते पण्णत्ते, णाणोवघाते, दंसणोवघाते, चरित्तोवघाते, अचियत्तोवघाते, सारक्खणोवघाते । - १०/८४ स्थानाङ्गः । * * : * .. ४७. तिविधा विसोही पण्णत्ता, तं जहा - उग्गमविसोही उप्पायणविसोही, एसणाविसोही । ३ / ४३३ स्थानाङ्गः । * * - पंचविहा परिकम्मविसोही, पिरहरणविसोही । ५/२/१३२, स्थानाङ्गः । दसविधा णाणविसोही, दंसणविसोहि, चरित्तविसोही, अचियत्त विसोही, सारक्खण विसोही | ...... चत्तारि सरीरगा कम्मुमीसगा पण्णत्ता, तं जहा - ओरालिए, वेडव्विए, आहारए, तेयए। ४/४९२। पंच सरीरगा, कम्मए । ५/२५ । * छव्विहा सव्वजीवा, असरीरी । ६ / ११ । ४८. छव्विहा संसारसमावण्णगा जीवा पण्णत्ता, तं जहा- पुढविकाइया, आउकाइया, तेडकाइया, वाउकाइया, वणस्सइकाइया, तसकाइया, ७/८ । * सत्तविधा सव्वजीवा पण्णत्ता, अकाइया २७/७३। Jain Education International ..... For Private & Personal Use Only www.jainelibrary.org
SR No.525028
Book TitleSramana 1996 10
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year1996
Total Pages128
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy