________________
श्रमण/अक्टूबर-दिसम्बर/ १९९६
३४. सत्तविहे दंसणे पण्णत्ते, तं जहा सम्मद्दंसणे, मिच्छद्दंसणे, सम्मामिच्छदंसणे, चक्खुदंसणे, अचक्खुदंसणे, ओहिदंसणे, केवलदंसणे ।। – ७/७६ स्थानाङ्गः। * अट्ठविधे दंसणे पण्णत्ते ,८/३८, स्थानाङ्ग ।
सुविण दसणे । अंडजा, पोतजा, जराउजा, रसजा,
४८ 1:
३५. सत्तविधे जोणिसंगहे पण्णत्ते, तं जहा
संसयेगा, संमुच्छिमा, उब्भिगा ७ / ३ स्थानाङ्गः ।
उववातिया । ८ / २, स्थानाङ्ग ।
३६. अंडगा सत्तगतिया सत्तागतिया पण्णत्ता, तं जहा - अंडगे अंडगेसु उववज्जमाणे, अंडगेहिंतो वा, पातजेहिंतो वा, जराउजेहिंतो वा, रसजेहितो वा संसेयगेहिंतो वा, संमुच्छिमेहिंतो वा, उब्भिगेहिंतो वा, उववज्जेज्जा। सच्चेव णं से अंडए अंडगत्तं वाविप्पजहमाणे अंडगत्ताए वा, पोतगत्ताए वा, (जराउजत्ताए वा, रसजत्ताए वा, संसेयगत्ताए वा, संमुच्छिमत्ताए वा, उब्भिगत्ताए वा गच्छेज्जा । - ७ / ४ स्थानाङ्गः । से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे, पुढविकाइयत्ताए वा, (आउकाइयत्ताए वा, तेउकाइयत्ताए वा, वाउकाइयत्ताए वा, वणस्सइकाइयत्ताए वा) तसकाइयत्ताए वा अच्छेज्जा । - ६/९/
* अट्टविधे,
*
* आउकाइया छगतिया छआगतिया एवं चेव जाव तसकाइया । पोतगा सत्तगतिया सत्तागतिया । सत्तण्हवि गतिरागती भाणियव्वा ।
* अंडगा अट्ठगतिया,
ववातिएहिंतो ।
से चेवणं से अंडए अंडगत्तं विप्पजहमाणे उववालियत्ताए वा गच्छेजा १८/३ ।
*
*
*
****...
३७. एतासि णं सत्तण्हं पुढवीणं सत्तगोत्ता पण्णत्ता, तं जहाप्पभारयणप्पभा, सकरप्पभा, वालुअप्पभा, पंकप्पभा, धूमधा, तमा, तमतमा । – ७ / २४ स्थानाङ्गः । अट्ठपुढवीओ पण्णत्ताओ, अहंसत्तमा, ईसिपब्भारा, ८ / १०८ ।
*
- ६ / १० ।
३८. सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तं जहा - अकाले ण वरिसइ, काले वरिसइ, असाध ण पुज्जंति, साधु पुज्जंति, गुरूहिं जणो सम्भं पडिवण्णो, मणोसुहता, वहसुहता । —७/७०।
Jain Education International
-७/५
दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तं जहा – अकालेण वरिसाते, काले वरिसति, असाहू ण इज्जंति, साहू पुइज्जंति, गुरुसु जणो सम्भं पडिवण्णो, मण्णा सद्दा, भणुण्णा रूवा, मणुण्ण गंधा, मणुण्णरसा, मणुण्णा फासा । – १०/४१|
For Private & Personal Use Only
www.jainelibrary.org