________________
12. Ayaro, 1.4.
13. Ibid, 1.8.
14. (a) Chandogyopaniṣad, 5.3.1-70.
(b) Bṛhadaraṇyakopaniṣad, 6.2.8 yatheyam vidyetaḥpūrvam na kasmimścana brāhmaṇam uvāsa tām tvaham tubhyam vaksyāmi. 15. Acaränga Cūrṇi, p.199.
16. Taitariya Upanisad, 2.2:
yato vaco nivartante, aprāpya manasa saha. anandaḥ brahmaṇo vidvān, na vibheti kadācana..
17. Acārānga Cūrṇi, p. 199: takkā ṇāma mīmāmsā 18. Uttarajjhayaṇāņi, 14.19 no imdiyaggejjha amuttabhāvā. 19-20. Cūrṇau Vṛttau evamākhyātamasti
(a) Acārānga Cürņi, p.199: apaiṭṭhāṇassa kheyanneti so ya appaiṭṭhāno siddho.
66
(b) Acārānga Vṛtti, patra 209 : na vidyate pratiṣṭhānamaudārikaśarīrādeḥ karmmano vā yatra so'prati-śṭhāno-mokṣastasya 'khedajño' nipuno. 21. (a) Chandogya Upanisad 3.14.3 eṣa me ātmā'ntarhṛdaye aṇīyan brīhervā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā, eṣa ma ātmā'ntarhṛdaye jyāyān pṛthivyā jyāyān antarikṣād jyāyān divo jyäyänebhyo lokebhyah.
(b) Śvetāśvatara Upanisad 5.8,9 amgusthamātro ravitulyarupaḥ. 22. Acārānga Cūrņi, p. 199: na samge iti jahā ājīvanage, 'puno kiddāpadosenam se tattha avarajjhati' (Suyagado 1.1.70).
23. Śvetāśvaropaniṣad, 5.10:
naiṣa strī na pumāneṣa, na caivāyam napumsakaḥ.
yad yadśarīramādatte, tena tena sa rakṣyate..
24. Namdī Cūrṇi, p.56 so ya aṇamtabhāgo pudhavādiegimdiyāņa vi pamcanham niccugghado, ahavā savvajahanno anamtabhago niccugghado puḍhavikkāie, caitanyamātramātmanaḥ. tam ca ukkosathīņiddhisahitanāṇadamsaṇāvaraṇodae vino āvarijjati.... tato ya se avvattam nāṇamakkharam savvajahannam bhavati. tato pudhavikäitehimto āukkātiyāṇa anamtabhāgena visuddhataram nāṇamak-kharam, evam kameṇam teu-văuvaṇassati-beimdiya-teimdiya-caurimdiya-asnniapamcemdiya-sanni
heumaggo'.
pamcemdiyāṇa ya visuddhataram bhavatītyarthaḥ.
25. Acārānga Cūrṇi, p.199: apado hi dīhajāiyo tassa gacchao dīham vaṭṭam parimaṇḍalam padam natthi.
तुलसी प्रज्ञा अक्टूबर-दिसम्बर, 2008
Jain Education International
For Private & Personal Use Only
13
www.jainelibrary.org