________________
The believer in the doctrine of the self is rightly called a person of enlightened vision just because he accepts the aforesaid doctrine of the self. The designation, namely the believer in the doctrine of the self is rightly applicable to the person who has comprehended the true nature of the self. (Cf. Ayāro, 5.27).
References: 1. (a) Ācārānga Cūrņi, p.190 : bhisam nāṇamamtā coddasapuvvadharā
je anne ganaharavajjā paramparaeņa āgayā āyariyā jāva ajjakālam. (b) Acārānga Vrtti, patra 200 : prakarsena jñāyate_neneti prajñānam
– svaparāvabhāsak-tvādāgamastadvantaḥ prajñānavantah asya
vettāra ityarthaḥ. 2. (a) Ācārānga Cūrņi, p.190 : buddhā ohimanapajjavanāņiņo suyadha
mme vā buddhā je jahim kāle. (b) Ācārānga Vịtti, patra 200 : prabuddhāḥ - prakarșeņa yathaiva
tīrthakşdāha tathaivāvaga-tatatvāḥ prabuddhāḥ. 3. (a) Ācārānga Cūrņi, p.190 : ārambhovarya tti annāņakasāyanokasāya
asamjamo vā ārambho, uvarayāṇāma viratā. (b) Ācārānga Vịtti, patra 200 : ārambhaḥ -- śāvadyo yogastasmādupa
ratā ārambhoparatāḥ. 4. The term pāsaha (Skt. paśyata) signifies independent perception or
conception. The author of the canonical texts professes, “Do not accept anything, just because I have said so. But use your sharp and unbiased
intellect to examine this.” 5. (a) Ācārānga Cūrņi, p.190 : kāloņāma samāhimaraṇakālo.
(b) Acārānga Vrtti, patra 200 : kalah samādhikalah. 6. (a) Ācārānga Cūrņi, p.190 : savvao vayamtīti (b) Ācārānga Vịtti, patra 200 : pari - samantād vrajanti parivrajanti
udyacchamti. 7. Ācārānga Cūrņi, p.190 : bemitti karaṇam ajjhāyaajjhayaņasuyakha
mdhaamgaparisamattīe bhavati, iha u pagaranasamattīe datthavvam. 8. bhagavatyamapi etatsamvāditvam dřśyate —
atthiņam bhamte! samaņā vi niggamthā kamkhāmohanijjam kammam veemti? hamtā atthi. kahộņam bhamte! samaņā niggamthā kamkhāmohanijjam kammam vedemti?
greit upin
Mais-frater, 2008
-
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org