________________
37. य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानयः इत्यर्थः, दशवैकालिक नियुक्ति,
हरिभद्रीयवृत्ति-149 व 371, पृ. 81 व 286 मग्नाः कर्मनयावलम्बनपरा: ज्ञानं न जानन्ति यत्, मग्ना: ज्ञाननयैषिणोऽपि यदतिस्वच्छन्दमन्दोद्यमाः, आत्मख्याति-कलश-111
ज्ञानक्रियानयपरस्परतीव्रमैत्रीपात्रीकृतः श्रयति भूमिमिमां स एकः,आत्मख्याति, कलश- 267 38. उत्तराध्ययन- 2/25, प्रज्ञापना, गाथा 128, प्रवचनसारोद्धार- 958, 39. शब्दाभिधेयक्रियापरिणतिवेलायामेव 'तद्वस्तु' इति भूतः- एवम्भूतः,सन्मतितर्क, अभय. वृत्ति,
3, पृ. 314, न हि कश्चिद् अक्रियाशब्दोऽस्य अस्ति, तत्त्वार्थ श्लोकवार्तिक, 4/1/33 40. जीवादितत्त्वे नयभेदविकल्पितस्वरूपे या प्रतिपत्तिः सा क्रिया,अनुयोग द्वार, चूलिका, पृ. 86 41. लेखादिका: कला द्वासप्तति: गुणाः, चतुःषष्टिः स्त्रैणाः,
शिल्पानि-काव्यगुणदोषक्रिया-छन्दोविचितिक्रिया- कलोपभोक्तारश्च यत्र व्याख्याताः,
तत क्रियाविशालम, तत्त्वार्थराज-वार्तिक, 1/20/12 42. उभयनिमित्तापेक्षया पर्यायविशेषो द्रव्यस्य देशान्तर-प्राप्तिहेतुः क्रिय, तत्त्वार्थ राजवार्तिक-5/7/1 43. भाववन्तौ क्रियावन्तौ द्वावेतौ जीवपुद्गला,पंचाध्यायी 2/25
सामर्थ्यात् सक्रियौ जीवपुद्गलौ इति निश्चयः, तत्त्वार्थ श्लोकवार्तिक-5/7, श्लोक-2, पृ. 45 शोलापुर सं., जीवपुद्गलानां स्वतः परतश्च क्रियापरिणामित्वम् सिद्धम्, तत्त्वार्थ राजवार्तिक- 5/7/6
तत्वार्थ श्लोकवार्तिक-5/7 पर श्लोक 46-47, पृ. 400 44. चैतन्यमनुभूति: स्यात् सा क्रियारूपमेव च।
क्रिया मनोवच:-कायेष्वन्विता वर्तते ध्रुवम्।। आलाप पद्धति अर्थक्रिया सुखदुःख-उपभोगः, स्याद्वादमंजरी, कारिका 27, पृ. 238
सुख-दु:खभोगौ पुण्यपाप-निर्वत्यौ,तन्निर्वर्तनं च अर्थक्रिया,स्याद्वादमंजरी कारिका 27, पृ. 236 46. अर्थस्य-ज्ञानस्य अन्यस्य वा, क्रिया करणम् ,न्यायकुमुदचन्द्र- 2/8, पृ. 372 47. एकाऽपि हि नर्तकी करण-अंगहार-भ्रूभङ्घ-अक्षिविक्षेपादि-लक्षणाम, प्रेक्षकजनानां
हर्षविषादादिलक्षणां वा अनेकाम् अन्योन्यविलक्षणाम् अर्थक्रियां करोति इति, __न्यायकुमुदचन्द्र, 2/कारिका 7,पृ. 362 48. ग्राह्यग्राहकता एतेन बाध्यबाधकताऽपि वा, कार्यकारणाप्तिर्वा,
तत्त्वार्थ श्लोकवार्तिक-ख/1 सूत्र, पद्य-148 अशेषग्राह्यग्राहकतादिअर्थक्रियानिमित्तं, तत्त्वार्थ श्लोकवार्तिक- 1/1 सूत्र, पद्य- 154
.. 30
-
-
तुलसी प्रज्ञा अंक 138
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org