SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Reference: 1. Ācārānga Vịtti, patra 165: yadi vā ásravantītyāsravāh, pacādyac, evam parisravantīti parisravāḥ. Ācārānga Cūrņī, p. 138 : jam bhaạitam - jattiyāim asamjamatthā ņāim tattiyāim samjamatthāņāim, bhaniyam ca - yathā prakārā yāvantaḥ, samsārāveśahetavaḥ. tāvantastadviparyāsäḥ, nirväņasukhahetavaḥ. (a) The alternative translation on the basis of Cūrni will be : Those who do not abide by the religion are either miserable or infatuated. Acāranga Cūrni, p. 139 : padivajjamtitti vakkasesam .... ahavă tam evam akkhātam dhammam apadivajjamāņā attā rāgadosehim pamatta visaehi annautthiyagihatthā pāsatthādao vā samsārameva visamti. Or it may be translated as : Neither the miserable nor the infatuated one abide by religion. (b) See - Gītā 7.16 : caturvidhā bhajante mām, janāḥ sukstino'rjuna. ārto jijñăsurarthārthi jñāni ca bharatarsabha!.. 'nănāgamo' padam 'nānāgamo', na anāgamo - iti dvābhyām prakārabhayām vyākhyātam sakyaḥ. Cūrņau (p. 140) ‘nāṇāgamo' mộtyumukhasya, Vșttau (patra 166) na hi anāgamo mộtyormukhasya Ācārānga Vịtti, patra 166: kālagrhītāḥ, āhitāgnidarśanādārșatvād vā nişthātasya paranipātaḥ Ācārānga Cūrni, p. 141 : iha samsāre samthuti samthavo, appasattho neraio neraiyatteņa samthuvati ņāma niddisijjati evamādi, pasattham tu devo devatteņa, ahavā samagamo samthavo. (a) ibid, p. 141 : adha iti anamtare, aha te sakammaniddittham annataram gatim gayā, uvavāte jātā uvavāiya phusamti. (b) Ācārānga Vrtti, patra 167: adhaaupapātikān narakādibhavān 'parśān' duhkhănubhavăn prati-samvedayanti. Ācārānga Cūrni, p. 141 : citthamti vā gādhamti vă egattha. See Bhāșyam of 4.21. anayormālamasti sātamasātam ca. tatra sātam piyam assssaātam appiyam iti (Cūrni, p. 143) såtam mana ālhādakâri, asātam manahpratikūlam iti (vrtti, patra 169) 8. 9. 10. 11. 90 - JAB TELI 31 132–133 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524628
Book TitleTulsi Prajna 2006 07
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2006
Total Pages122
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy