SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 3. Acārānga Niryukti, găthā 214-215: padhame sammāvāo bie dhammappavāiyaparikkhā. taie anavajjatavo na hu bălataveņa mukkhuti.. uddesammi cautthe samāsavayanena niyamanam bhaniyam. tamhā ya nänadamsanatavacarane hoi jaiyavvam. 4. Ibid, gāthā 217: aha davvasamma icchānulomiyam tesu tesu davvesum. kayasamkhayasamjutto pautta jadha binna chinnam vă. 5. Acārānga Vrtti, Patra 159. 6. Acårānga Niryukti, gāthă 218 tiviham tu bhāvasammam damsana nāne tahā caritte ya. damsanacarane tiviham năng duviham to nayavvam. 7. Ibid, găthā 219-220. kuņamāņo'vi ya kariyam pariccayamtovi sayanadhanabhoe dimto'vi duhassa uram na jinai amdho parâniyam.. kuņomāņo'vi nivittim pariccayamto'vi sayanadhanabhoe. dimto'vi duhassa uram micchaditthi na sijjhai u. 8. Aradhanā, astamadvāra, gāthā 4 : je samakita vina mhaim, caritra nim kiriyā re. bāra anamta kari, pina kāja na sariyā re. It bhave bhavanỗ || 9. Ayāro, 4.2: samicca loyam kheyaņņehim paveie.' 10. Ibid. 4.4: 'taccam ceyam tahā ceyam, assim ceyam pavuccati.' 80 ISRÁT 4511 310 131 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524627
Book TitleTulsi Prajna 2006 04
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2006
Total Pages122
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy