________________
सन्दर्भ :
1. विणओ सासणे मूलं, विणीओ संजओ भवे।
विणयाओ विप्पमुक्कस्स, कओ धम्मो कओ तओ॥ उपदेशमाला 341
विणएण विप्पहीणस्स, हवदि सिक्खा सव्वा णिरत्थिया। ____ विणओ सिक्खाए फलं, विणय फलं सव्व कल्लाणं ।। मूलाचार 5/213 3. "हवइ किच्चाणं सरण भूयाणं जगई जहा'। उत्तराध्ययन 1/45
आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइट्ठ अभिकरवमाणो गुरु तु नासाययई स पुज्जो । दशवैकालिक 9/3-2 आयार जीदकप्पगुणदीवणा, अत्तसोधि णिज्जजा। अज्जवमद्दवलाहव भत्ती पल्हादकरणं च ॥ मूलाचार 387 यद्विनयत्यपनयति च कर्मासत्तं निराहुरिह विनयम्। शिक्षायाः फलमखिलक्षेमफलश्चेत्ययं कृत्यः॥ अनगार धर्मामृत 7/61
मूलाचार गाथा 364 8. सर्वार्थसिद्धि 9/20
धवला 13/5/426 10. दिट्ठा पगदं वत्थु अब्भुट्टाणप्पधाण किरिया हिं।
वट्टदु तदो गुणादो विसेसिदव्वो त्ति उवदेसो॥ अब्भुट्ठाणं गहणं उवासणं पोसणं च सक्कारं ।
अजलिकरणं पणमं भणिदं इह गुणाधिगाणं च ॥ प्रवचनसार 3/61,62 11. ज्ञानदर्शन चारित्रतपसामतीचारा अशुभक्रियाः। तासामपोहनं विनयः॥
भगवती आराधना 6-32/23 12. कषायेन्द्रिय विनयनं विनयः - चारित्रसार 147/5 13. सुदृडनिवृत्ततपसां मुमुक्षोनिर्मलीकृतौ।
यत्नो विनय आचारो वीर्याच्छुद्धेषु तेषुतु ॥ 7/65 14. ज्ञातृधर्मकथाङ्ग 5 15. ज्ञान दर्शनचारित्रोपचाराः - तत्त्वार्थसूत्र 9/23 16. लोकाणुवित्तिविणओ अत्थणिमित्ते य कामतंते य ।
भयविणओ उऽचउत्थो पंचमओ मोक्खविणओ य॥ मूलाचार 580 17. विणओ मोक्खद्दार - गाथा 386
तुलसी प्रज्ञा जनवरी-मार्च, 2005
-
29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org