SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Bhajyam Sutra 147 Such thought does not arise in the mind of the homeless wanderer. He treats his sexual malady by means of meditation and penance, not by taking resort to the science of Tantra. In the treatment of the diseases, in ancient times, the acts of injuring, cutting, piercing etc. were prevalent. In Lord Mahāvīra's view, the physician practising medical treatment by means of torturing living beings was an ignorant person who did not understand the truth. There was no need of such treatment for a homeless wanderer engaged in the practice of the discipline of detachment to the body. Even if a medical treatment becomes necessary for him, it should be done by a method that did not involve any kind of injury to life. References: 1. Atra lokapadam agnisūcakamasti. idam padam 1.39 sütre jalasya sūcakam tathā 1.66 sütre agnisūcakam vidyate, atra pākaprakarane asya agnisūcakatvam svābhāvikam. Apte, ādiśa- A sacrifice offered to a particular deity. Cūrnikāreņāpi yajñasya ullekhaḥ krtah-appano ceva koi yāgam karemti (Ā. Cū p. 77) kintu adesasya arthaḥ bhinnah krtosti-ādisati kesam vā kareti, jam bhanitam-pāhuņao (Ācārānga Cūrni p.77) Vrttau kesa padasya arthah åtitheyaḥ krtosti- adiśyate parijano yasmimannāgate tadatitheyāya .... (Ācārānga Vrtti, patra 118). Tatkālinayañapradhānaparamparāyām idedpadasya yajñavācaka-tvamapi nāsti asamgatam. See, Ayāro, 2.18. Niśithabhāsye dośapūrnāhāragrahanena caritram amam avipakvam bhavati ityuktamastiuggamadosādiya, bhāvato assamjamo ya ämavihi. anno vi ya ãeso, jo vāsasatam na pūreti.. āhākammādi uggamadosā, ādisaddão esanadosā, upāyaṇā ya dosā, bhaniyam ca savvāmagamdham parinnāya nīrāmagamdho parivvae. Jao tehi uggamādidosehim gheppamānehi cārittam avipakkam apajjattam āmam bhannāti. asam jamo vi āmavidhie ceva bhavati, jato caraṇassovaghāyakäri. kim ca jo varisasatāyupuriso varasasatam atarettāamtare maremto amo bhannati. (Niśitha Bhāsya Cürni, part 3. Gă 4716, p. 485). 104-108 paryantam sūtresu kaścit samband ho na parilabhyate, sandhiśabdasya nisicato-rtho pi nopalabhyate. Cūrnau bhikṣākālah tathā vaikalpikarūpena bhāvasandhih iti arthadvayam drsyate (Cūrni, p. 7778) 107 sūtre - nādadyād ityullekho sti, kintu kim nāda-dyāditi nāsti pūrvāyātam. Cürnau anesanijjam nādadyad iti vyākhyātamasti. Kintu kuta Istit tall CS - F&50R, 2004 C - 83 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524620
Book TitleTulsi Prajna 2004 07
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2004
Total Pages114
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy