________________
8.
9.
Ibid, 19.5.-7.
Sukhabodha, patra 174: evam bhāvemano takkhansamjayajaisambhararano
sumariyavimāṇavāso......
10. Uttarajjhayaṇāni, Chapter 13.
11. Ibid, 14.5 sarittu poraniya tallha jāim,
taha succinņam tavasamjamam ca.
12. Angasuttāni III, Nāyadhammakahão, 1.156: evam khalu meha! tumam! io tacce are bhavagga-hane.........
13. Angasultāṇi III: Nāyādhammakahão, 1.190: tac nam lassa mchassa aṇagārassa samanassa bhagavao mahavīrassa amtic evamaṭṭham socca nisamma subhchim pariņāmchim pasatthehim ajjhavasanehim lesähim visujjhamanihim tayavaraṇijjhāṇam kammāṇam khaovasameṇam ihāpühama-gganagavesanam karemāṇassa saņņipuvve jāīsarane samuppanne, eyamaṭṭham sammam abhisamei. 14. Angasuttāņi II, Bhagavai, 11.115-171.
15. Senaprasna, ullasa 3, praśna 341:
puvvabhava so picchai ikka do tinni jāva navagam vā.
uvarim tassa avisao sahāvao jaisaranssa..
16. Acaranga Vṛtti, patra 19 : jātismaraṇastu niyamalaḥ samkhyeyāniti.
17. Tamdulaveyāliyam, 39
18. Ibid, p.14 jai vā koi baṇcjjā bhaṇittam bhattarac nam-appa atthi, na tassa lakkhanam uvadittham, bhannai-bhanitam so hamiti, iha nirahamkare sarire jassa imo hamkaro, lam jaha-aham karemi maya kayam aham karissami, eyam tassa lakkhanam jo ahamkaro, bhaṇi-tam appalakkhanam.
19. Sec-Ayaro, 8.5.
20. Angasuttāni II, Bhagavaī, 11.172: tac nam se sudamsane setthi samaneṇam bhagavaya mahavirenam sambhariyapuvvabhave duguṇāṇiya saḍdhasamvege......
21. Ayaro, 5.104-106: je aya se viņṇāyā, je vinna ya se āyā.jena vijānati se ayā.
tam paducca padisamkhaya.
csa ayavadi samiyac-pariyãe viyahite.
See also 5.123-140.
22. Ibid, 2.125.
23. Ibid, 2.159.
24. Ayaro, 'logavijao' biam ajjhayanam: also, Acaranga Niryukti, gatha 175.
25. Ibid, 3.3.
26. Ibid, 3.5
90
27. Ibid, 2.190.
28. Angasuttāņi II, Bhagavai, 5.255 ajivchim lokkai pallokkai, jo lokkai se loc? 29. Acaranga Cúrni, p.14.
30. Ayaro, 5.103.
31. 'eyavamti and savvāvamti-these two are words of Magadhi language. The meaning of the word 'eyavāmti' is 'these' and 'savvāvamli' is all. cyāvamtī savvāvamtīti etau dvau sabdau magadhade-śībhāṣāprasiddhaya etavantaḥ sarve, pityetaparyayau. (Acaranga Vṛtti, patra 25)
32. Parijñā is defined thus in Buddhist works
'anāśravaviyogaptcḥ, bhavägravikalikṛteḥ.
hetudvayasamudghatât, parijñā dhātvatikaramāt.... (Abhidhammakosa, 5.68)
Jain Education International
For Private & Personal Use Only
तुलसी प्रज्ञा अंक 115
www.jainelibrary.org