________________
Vol. XXIII, No. 2
79
gñis-kyi-dios-po (=dvayabhābaḥ) snañ-phyir-dan (=prachyanatvāt) / 'khrul-pa-tsam-gyi-dros-gcig-phyir (=bhrantimātraikabbāvataḥ) / gshan-dban (=paratantram) shes-bya'i ran-bshin-ni (=ākhya=sya svabhavaḥ) / gñis-dan-gcig-gi-bdag-ñid (=dvayaikātmakaḥ) 'dod (=işyote) !! Skt. dvayabhāve (na) prakhyānatvāt, bhrāntimātraikabhāvatāḥ,
paratantrākhyo svabbavo dvayaikatvätmako matah/ S.V. prakhyānāt dvayabhāvena bhrāntimātraikabhāvatah /
svabhāvah paratantrákhya dvyaikatvātmako mataḥ // Eng. As it manifests itself in the dual from (subject and object)
and as it has also within itself only the one character of erroneousness, the aspect called the Relative or Conditioned has both duality and unity within itself.
gan-gis-gñis-med-ñid-du-yod gñis-kyi-dños-pos-med-pa-ñid / de-yis-yors grub-ran-bshin-ni /
gñis-dan-gcig gi-bdag-ñid-'dod //16 gan-gis-gñis-med-ñ.d-du-yod (=advayatvena yad-asti) / gñiskyi-dños-pos-med-pa-nid (=dvayasya abhāva eva ca) | de-yis (=tena) yons-grub (=parinispannah) ran-bsbin-ni (=svabhavaḥ) | gñis-dāngcig-gi-bdag-ñid (=dvayaikatvatmakaḥ) 'dod (=işyate) // Skt. advayatvena yadasti, dvayasyābbāva eva ca, tena parinişpanna
svabhāva dvayaikatvātmaka işyate/ S.V. advayatvena yadasti, dvayasyābhuva eva ca /
tena parinispanno svabhāvo dyayaikaivātmako matah // Eng. As there is absence of duality in it, and as non-duality lies in
its very nature, the Absolute aspect has both duality and unity within itself.
kvn-brtags-dan-ni-gshan-gyi-dban / ñon-mon's-mtshan-ñid-ses-par-bya / rnam-par-byan-ba'i-mtshan-ñid-ni /
yons-su-grub-par-'dod pa-yin //17 kun-brtags (=kalpitaḥ) dan-ni-gshan-gyi-dban (=paratantrasca) / ñon-mons-mtshan ñid (=samklesalakşaņam) Ses-par-bya (=jñeyam) / roam-par-byan-ba'i-mtshan-ñid-ni (=vyavadānasya lakṣaṇam) yos-su-grub-par (=parinişpannah) 'dod-pa-yod (=iştah) // Skt. Kalpitaḥ paratantrasca samkleśalakṣaṇam jñeyam / Vyavadā
nasya lakṣaṇam parinişpanna işțaḥ / S.V. : Kalpitaḥ paratantras'ca jñeyar samkleś alakṣaṇam /
parinispanna işțastu vyavadānasya laşanam ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org