________________
१४. न्याय्या त्वारम्भान्तवर्गात् । वही, वा० ३ १५. वा०प०३१८२-८४ १६. तस्याभिन्नकालस्य व्यवहारेक्रियाकृताः ।
भेदा इन त्रयः सिद्धा यॉल्लोको नातिवर्त्तते ।। वही ३१४८ १७. एकस्य शक्तयस्तिस्रः कालस्य समवस्थिताः ।
यत्सम्बन्धेन भावानां दर्शना दर्शनेसताम् ॥ वही ३।४९ १८. वही ३१५६ १९. अनागता जन्मशक्त: शक्तिरप्रतिवन्धिका । ___ अतीताख्या नु या शक्तिस्तया जन्म विरुध्यते ॥ वही ३१५१ २०. भूतः पञ्चविधस्तत्र भविष्यञ्च चतुर्विधः ।
वर्तमानो द्विधा ख्यात इत्येकादश कल्पना ॥ वही ३।५८ २१. लिङ निमित्त लुङ क्रियातिपत्ती । पा० ३।३।३० एवं वर्तमान सामीप्ये वर्तमानवहा । पा० ३।३।१३१
--बी २६६ सरस्वती विहार
दिल्ली ३४
बंर २१, अंक ३
२७१
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org