________________
१३. क्षोभिताशेषपातालं धनुानिः स्वनेन ताम् ।
दिशो भुजसहस्रेण संमताद्वयाप्य संस्थिताम् ॥ ततः प्रववृते युद्धं तथा देव्या सुरद्विषाम् । शस्रासैर्बहुधा भुक्तततैरादिपितदिगंतरम् ॥
-मा० पू०-७९/३८-३९ १४. मार्कण्डेय पुराण, ७९१५०-७० १५. मार्कण्डेयपुराण, ८१४५-७ १६. दुर्गासप्तशती वैकृतिकरहस्यम्, १।१४-१५ १७. ततो देवीशरीरात्त विनिष्कांतिभीषणा । चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ।।
-मा० पु०-८५।२२-२७ १८. मार्कण्डेयपुराण, ७९।८-१० एवम् ७९।२०-३१ १९. नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।।
--मा०पु०-८०७-१० २०. या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।
-मा०पु०-८२।१२-३८ २१. द्वे अक्षरे ब्रह्मपरे त्वनन्ते,
विद्याविधं निहिते यत्र गूढे । परं स्वविद्या ह्यमृत् तु विद्या, विद्याविधे ईशतेवस्तुसोऽन्चः ।।
___-श्वेताश्वेतर-५॥१ २२. दुर्गासप्तशती अर्गलास्तोत्रम्, पृ. ३१।१-२ २३. दुर्गासप्तशती अर्गलास्तोत्रम् पृ. १३३२-३४ श्लोक ३१२५
खण्ड २०, अंक ३
२०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org