SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ १३. क्षोभिताशेषपातालं धनुानिः स्वनेन ताम् । दिशो भुजसहस्रेण संमताद्वयाप्य संस्थिताम् ॥ ततः प्रववृते युद्धं तथा देव्या सुरद्विषाम् । शस्रासैर्बहुधा भुक्तततैरादिपितदिगंतरम् ॥ -मा० पू०-७९/३८-३९ १४. मार्कण्डेय पुराण, ७९१५०-७० १५. मार्कण्डेयपुराण, ८१४५-७ १६. दुर्गासप्तशती वैकृतिकरहस्यम्, १।१४-१५ १७. ततो देवीशरीरात्त विनिष्कांतिभीषणा । चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ।। -मा० पु०-८५।२२-२७ १८. मार्कण्डेयपुराण, ७९।८-१० एवम् ७९।२०-३१ १९. नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।। --मा०पु०-८०७-१० २०. या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।। -मा०पु०-८२।१२-३८ २१. द्वे अक्षरे ब्रह्मपरे त्वनन्ते, विद्याविधं निहिते यत्र गूढे । परं स्वविद्या ह्यमृत् तु विद्या, विद्याविधे ईशतेवस्तुसोऽन्चः ।। ___-श्वेताश्वेतर-५॥१ २२. दुर्गासप्तशती अर्गलास्तोत्रम्, पृ. ३१।१-२ २३. दुर्गासप्तशती अर्गलास्तोत्रम् पृ. १३३२-३४ श्लोक ३१२५ खण्ड २०, अंक ३ २०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524581
Book TitleTulsi Prajna 1994 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1994
Total Pages152
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy