________________
Mahāvīra Era
49
chronology is probably nearer to the truth place that event in 1952 B.C , after that 12th ordinary eclipse may have occurred as recorded in the Samyukta Nikāya (1.2.1.9-10): ९. चन्दिम सुत्तं १३. 'सावत्थि नितानं । तेन खो पन समयेन चन्दिमा देवपुत्तो राहुना असुरिन्देन
गहितो होति । अथ खो चन्दिमा देवपुत्तो भगवन्तं अनुस्सरमानो तायं वेलायं इमं गाथं अभासि
नमो ते बुद्धवीरत्थु, विप्पमुत्तोसि सब्बधि ।
सम्बाध पटिपन्नोस्मि, तस्स मे सरणं भवा'ति ।। अथ खो भगवा चन्दिमं देवपुत्तं आरब्भ राहुं असुरिन्दं गाथा ये अज्झमासि
तथागतं अरहन्तं, चन्दिमा सरणं गतो।
राहुचन्दं पमुञ्चस्सु, बुद्धा लोकानुकम्पकाति ॥' । १४. 'अथ खो राहु असुरिन्दो चन्दिमं देवपुत्तं मुञ्चित्वा तरमानरूपो येन वेपचित्ति
असुरिन्दो तेनपसङ्कमि; उपसङ्कमित्वा संविग्गो लोम हट्ठजातो एकमन्तं अट्ठासि । एक मन्तं खो राहुं असुरिन्दं वेपचित्ति असुरिन्दो गाथाय अज्झमासि
किं नु सन्तरमानोव, राहुचंदं पमुञ्चसि । संविग्गरूपो आगम्म, किं तु भीतो व तिट्ठसीति । सत्तधा मे फलेमुद्धा, जीवन्तो न सुखं लभे।
बुद्धगाथाभि गीतोम्हि, नीचेमुञ्चेय्य चन्दिम' ति ।। १०. सुरिय सुत्तं - १५. 'सावत्थि निदानं । तेन खो पन समयेन सुरियो देवपुत्तो राहुना असुरिन्देन
गहितो होति । अथ खो सुरियो देवपुत्तो भगवन्तं अनुस्सरमानो तायं वेलायं इमं गाथं अभासि
नमो ते बुद्धवीरत्थु, विप्पमुत्तोसि सब्बधि ।
सम्बाधि पटिपन्नोस्मि, तस्स मे सरणं भवा'ति ।। अथ खो भगवा सुरियं देवपुत्तं आरब्भ राहुं असुरिन्दं गाथाहि अज्झमासि
तथागतं अरहन्तं, सुरियो सरणं गतो। राहु सुरियं पमुञ्चस्सु, बुद्धा लोकानुकम्पका ॥ यो अन्धकारे तमसि पभङ्कको
वे रोचनो मण्डली उग्गतेजो। माराहु गिली चरमन्तलिक्खे
पजं ममं राहु पमुञ्च सुरियं 'ति ।।' १६. 'अथ खो राहु असुरिन्दो सुरियं देवपुत्तं मुञ्चित्वा तरमानरूपो येन वेपचित्ति
असुरिन्दो तेन पसङ्कमि; उपसङ्कमित्वा संविग्गो लोमहट्टजातो एकमन्तं