SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३९. तपोधनानाममितप्रभावा गणाग्रणी संयमनायका सा । -वरांगचरित, ३१/६ ४०. आहारदानं मुनिपुङ्गवेभ्यो, वस्त्रान्नदानं श्रमणायिकाभ्यः । किमिच्छदानं खलु दुर्गतेभ्यो दत्वाकृतार्थो नृपतिर्बभूव ।। -वरांगचरित, २३/९२ ४१. (अ) .... " आपवादिक लिंगं सचेल लिंग......। -भगवती आराधना टीका, पृ० ११४ (ब) चत्तारिजणां भत्तं उबकप्पेंति....। चत्तारिजणा रक्खन्ति दवियमुवक प्पियं तयं तेहिं । -भगवती आराधना ६६१ एव ६६३ ४२. क्रियाविशेषाब्द्यवहारमात्रायाभिरक्षाकृषिशिल्पभेदात् । शिष्टाश्च वर्णाश्चतुरो वदन्ति न चान्यथा वर्ण चतुष्टयं स्यात् ।। -वरांगचरित, २५/११ ४३. ज्ञानं च न ब्रह्म यतो निकृष्टः शूद्रोऽपि वेदाध्ययनं करोति ।४२। विद्याक्रियाचारुगुणः प्रहीणो न जातिमात्रेण भवेत्स विप्रः । ज्ञानेन शीलेन गुणेन युक्तं तं ब्राह्मणं ब्रह्मविदो वदन्ति ॥४३।। व्यासो वसिष्ठः कमठश्च कण्ठः शक्त्युद्गमौ द्रोणपराशरौ च । आचारवन्तस्तपसाभियुक्ता ब्रह्मत्वमायुः प्रतिसंपदाभिः ।।४४।। -वरांगचरित सर्ग २५ । CO तावत् क्रियाः प्रवर्तन्ते यावद् द्वैतस्य गोचरम् । . अद्वये निष्कले प्राप्ते निष्क्रियस्य कुतः क्रिया ।। ___-योगीन्द्र के 'अमृताशीति' से लण्ड १८, अंक २, (जुलाई-सित०, ९२) १०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524571
Book TitleTulsi Prajna 1992 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1992
Total Pages154
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy