SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ छिण्णो एतस्स गभगतस्स गुणेणंति सुमती जातो। ११. (क) आवश्यक चूणि (द्वितीय) पत्र १०-सर्वेषामेव शोभना मतिरस्स सुमतिः । (ख) आ० वृत्ति (द्वितीय) पृ०८-शोभना मतिरस्येति सुमतिः, सर्व एव सुमतयो भगवन्त इति । १२. (क) आ० नि० गाथा १०८२ तथा उसकी वृत्ति पउमसयणंमि जणणीइ डोहलो तेण पउमाभो॥ (गभगए देवीए पउमसयणमि डोडलो जाओ, तं च से देवयाए सज्जियं, पउम वण्णो य भगवं, तेण पउमप्पहो त्ति) (ख) आ० चू० (द्वि०) पत्र १०-सव्वे पउमगब्भसुकुमाला, विसेसओ पउमगब्भगोरो पउमसयगीयदोहलो त्ति। १३. आ० वृत्ति (द्वि०) पृ० ६-इह निष्पङ्कीकृत्य पद्मस्येव प्रभा यस्यासौ पद्म प्रभः, सर्व एव जिना यथोक्तस्वरूपा इति । १४. (क)आ० नि० गाथा १०८३ तथा उसकी वृत्ति गब्भगए जणणी जाया सुपासा तओ सुपासजिणो ॥ (गब्भगए जणणीए तित्थगराणुभावेण सोभणा पासा जाय त्ति, ता सुपासो त्ति)। (ख) आवश्यक चूणि (द्वितीय) पत्र १०-सव्वेसि सोभणा पासा तित्थगरमातूणं च, विसेसो माताए गुटिवणीए सोभणा पासा जात त्ति, पढम विकुक्षिया आसी। १५. आ० वृत्ति (द्वि०) पृ० -- शोभनानि पान्यिस्येति सुपार्श्वः. सर्व एव च अर्हन्त एवम्भूता इति । १६. (क) आ० नि० गाथा १०८३ तथा उसकी वृत्ति जणणीए चंदपियणमि डोहलो तेण चंदाभो । (देवीए चंदपियणमि डोहलो चंदसरिसवण्णो य भगवं तेण चंदप्पभो त्ति)। (ख) आ० चू० (द्वि०) पत्र १० --सामण्णं सवे चंद इव सोमलेसा, विसेसो चंद पियणमि डोहलो चंदाभो यत्ति । १७. आ० वृत्ति (द्वि०) पृ० ६-चंद्रस्येव प्रभा-ज्योत्सना सौम्याऽस्येति चंद्रप्रभः, तत्थ सव्वे वि तित्थगरा चंद इव सोमलेसा । १८. (क) आ० नि० गाथा १०८४ तथा उसकी वृत्ति सव्वविहीसु अ कुसला गभगए तेण होइ सुविहि जिणो । (भगवंते गभगए सव्वविहीसु चेव विसेसओ कुसला जणणि त्ति तेण सुविहि त्ति णामं कयं)। (ख) आ० चू० (द्वि०) पत्र १०-सामण्णं सव्वे सव्व विधीसु णाणाइयासु कुसला, विसेसो माताए अतीव कोसल्लं जातं गब्भगते । २२४ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524569
Book TitleTulsi Prajna 1992 01
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1992
Total Pages112
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy