________________
avvocchinnabamdhane, aṇabhikkamtasamjoe, tamamsi avijāṇao āņãe lambho natthi tti bemi 10. ibid. I, 6. 1. 7:
rūvehiṁ satta kaluņam thaṇamti,
niyāṇao te na labhamti mokkham
11. ibid. I, 3. 3. 64:
purisă! attāṇameva abhiņigijjha, evam dukkhā pamokkhasi 12. ibid. I, 3. 4. 75:
savvato pamattassa bhayaṁ, savvato appamattassa natthi bhayam
13. ibid. I, 3. 3. 62:
purisā ! tumameva tumaṁ mittam, kim bahiyā mittamicchasi ? 14. ibid. I, 2. 3. 63:
savve pāṇā piyāuyā suhasāyā dukkhapadikūtā appiyavahā piyajīviņo jīviukāmā
savvesim jïviyam piyam
15. ibid. I, 6. 1. 9-10:
samti pāņā aṁdhā tamamsi viyahiyā
tămeva saim asaim atiacca uccavayaphase paḍisaṁvedemti 16. ibid. I, 5. 6. 120-122:
viņaettu soyam ņikkhamm, esa mahaṁ akammā jāṇati pāsati padilehae ṇāvakaṁkhati, iha ägatim pariņṇāya accei jāi-maraṇassa vaṭṭamaggam vakkhāya-rae
17. ibid. I, 2. 3. 73:
68
uddeso pasagassa natthi
18. ibid. I, 3. 1. 18-19:
akammassa vavahāro na vijjai kammuņā uvāhi jāyai
19. Ayaro, I, 5, 5, 104:
kusale puna no baddhe, no mukke
20. ibid. 5, 5, 104:
je äyä se viņṇāyā, je viņņāyā se āyā jeņa vijāṇati se āyā 21. ibid. I, 5. 6. 123-140:
savve sarā niyaṭṭamti takkā jattha na vijjai
mai tattha na gahiyā
oe appatiṭṭhāṇassa kheyanne
se na dîhe, na hasse....
na itthi, na purise, na anṇaha.......
uvamā na vijjae
arūvi sattā
apayassa payam natthi
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org