SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६८ Nirgrantha COME रिटनेमि सं.... (श्री कल्याण कर्तृक ?) श्रीनेमिनाथस्तुति (अनुष्टुभ् छन्दः) श्री नेमिस्वामिनं नौमि जगदीश्वरमव्ययम् । अर्हन्तमरिहमाप्तमरोहन्तं निरञ्जनम् ॥१॥ (उपजाति छन्दः) सद्भूतभक्त्या सकलैः सुरेन्द्रैः सदेववृन्दैः परिवन्दिताभिम् । जगद्धितोपायमपायमुक्त मव्यक्तमाद्यं मुनिमेनमीडे ॥२॥ मनोरथैर्नाथ ! परः सहस्रैः, __ समीहिताया भुवने दुरापा । साऽद्य त्वदीयाक्रिसरोजसेवा, वाऽऽप्ये मयाऽहो मम भाग्ययोगः ॥३॥ किं कल्पवल्ली यदि वा त्रिलोक्या आनन्दसर्वस्वमियं सुधा वा । मूर्तिस्तवाऽसौ वितनोति दृष्ट मात्रैव मे विस्मयमेवमीश ॥४॥ मुहुर्मुहुर्वीक्षणतश्च मन्ये साक्षादसौ ते किल मुक्त्यवस्था । यामीक्षमाणा: शिवशर्ममग्नं सन्तः स्वमत्रापि हि मन्वते यत् ॥५॥ त्वमेव शम्भुर्भुवनादिभेदी विभुः स्वयम्भूर्भवभीतिभेत्ता । वेत्ता च वक्ता च सतां हितानां देव ! त्वमेवात्र परो न कश्चित् ॥६॥ विश्वत्रयी वत्सल ! वाञ्छितार्थ प्रदेशनेप्रत्यलमाप्तमेकम् । भीमे भवारण्यपथे भवन्तं, श्रये शरण्यं करुणाम्बुराशे ॥७॥ विष्वग् विषावेगवदुत्तरङ्गा मुहुर्मुहुर्मोह विमूर्छना मे । चैतन्यमन्तस्तिरयन्ति तात ! कुतो हताशोऽस्मि भवत्यपीशो ॥८॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522703
Book TitleNirgrantha-3
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2002
Total Pages396
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy