SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Vasantkumar M. Bhatt Nirgrantha श्रीहेमसूरयोऽप्यत्रालोक्य व्याकरणव्रजम् । शास्त्रं चक्रुर्नवं श्रीमत्सिद्धहेमाख्यमद्भुतम् ॥८६ -द्रष्टव्यम् : प्रभावकचरितम् (पृ. ३००-३०२) 7. See : ऋते द्वितीया च । सि. हे. श. २-२-११४ (लघुवृत्तिः) ऋतेशब्देन युक्ताद् द्वितीया पञ्चमी च स्यात् । ऋते धर्म धर्मात् कुतः सुखम् ॥-सिद्धहेमशब्दानुशासनम्, सं. मुनि हिमांशुविजयः, आणन्दजी कल्याणजी पेढी प्रकाशितम्, अहमदाबाद १९५० A. D. (पृ. ८६). 8. ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्वं कानि किमीयानि वा तान्यासन्निति ? अत्यल्पमिदमन्वयुक्थाः । पाणिनि-पिङ्गल-कणादा-क्षपादादिभ्योऽपि पूर्वं कानि किमीयानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यनुयुक्ष्व ! अनादय एवेता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाश्चोच्यन्ते ।।-द्रष्टव्या : प्रमाणमीमांसा, सं. पण्डित सुरवलालजी, प्रकाशन : सिंघी जैन ग्रन्थमाला, अहमदाबाद १९३९ A. D. (पृ. १). 9. See : उपेयप्रतिपत्त्या उपाया अव्यवस्थिताः-इति न्यायेन व्याकरणभेदेन स्थानिभेदेऽपि न क्षतिः, देशभेदेन लिपिभेदवदिति दिक् ॥-परमलघुमञ्जूषा, चौखम्बा संस्कृत सीरीझ, वाराणसी १९७४ A. D. (पृ. ५). 10. स्यौजसमौशस्टाभ्यांभिस्ङे भ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुपां त्रयी त्रयो प्रथमादिः ।-सि. हे. श. १-१-१८ -डेङस्योर्याऽऽतौ । १-४-६ (डे > य, रामाय) -सर्वादेः स्मैमातौ । १-४-७ (डे >स्मै, सर्वस्मै) --आपो ङितां यैयास्यास् । १-४-१७ (डे > यै, मालायै) etc. 11. वर्तमाना तिव् तस् अन्ति, सिव् थस् थ, मिव् वस् मस्, ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥ सि. हे. श. ३-३-६ ' ह्यस्तनी दिव् ताम् अन्, सिव् तम् त, अम्व् व म, त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि || सि. हे. श. ३-३-९ परोक्षा णव् अतुस् उस्, थव् अथुस् अ, ण व म, ए आते इरे, से आथे ध्वे, ए वहे महे ॥ सि. हे. श. ३-३-१२. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy