SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ૫૮ પારુલ માંકડ Nirgrantha १३. स. के. पृ. ४०५ १४. १0८i (मो का० द. २/१६) मा GELS२नो पूर्वाध छ भने माने तो प्रतीयमान समानया वस्तूपमा तरी भूलवा. छे. १५. ६ (का. द. २/१९३)भ पूवधि समान छ. १६. मो. स. कं. ४०७, रत्नेश्वरनी 21st. १७. स. क.भ'विशालेयम्' मेवो पा6 द्वितीय स्तिनो छ (पृ. ४००). १८. लोभ हो 16 qiqा भणे . , सूर्यांयति सुधारश्मिर्मन्मथोऽतिमृतायते । (स. के. पृ. ४०४) १८. अत्रापि 'कर्तुणिन्' (हैम. ५/१/१५३) इति णिनि प्रत्यये द्योतकलोपः । (अलं. महो. पृ. २३८) उभयन्द्र ५ मा __GES२९५ मा छ, म नित्यसमासमां तामा 'णिनि' प्रत्ययनो भने ७५मावायनो यो५ छ, म समायुं छे. (का. शा. पृ. ३४३) । २०. सेयमुपमानार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः । (स. के. पृ. ४०३) २१. अत्र धर्मलोपो द्योतकार्थस्तु कल्पत्वादिभिः साक्षादभिहितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थः । न तु पूर्णेन्दुरेवेति रूपकं नाशड्कनीयम् । (अलं. महो० पृ. २३८) २२. अत्र हाराङ्गरागयोधर्मयोनिर्झर बालातपौ प्रतिबिम्बत्वेन निबद्धौ ॥ (अलं. महो. २४० भने अलं. स. अय्यत अलंकारसर्वस्व सं० ५० ३वाप्रसाद द्विवेदी, यौवा , संस्कृत सी, परासी १८७१, पृ० ८१.) २3. अत्र हिमवत्पाण्ड्ययोर्निर्झरहारयोर्बालातपहरिचन्दनयोश्च परस्परमुपमानोपमेयविवक्षायां विशेषणविशेष्यभावपरिकल्पनेन वाक्यार्थयोद्वयोरपि कल्पितत्वादेकेनैवेवशब्देन तयोः परस्परमुपमानोपमेयभावोऽभिहितः इतीयमेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः ॥-(स. कं० पृ. ४०७) २४. अत्रेन्दीवरादीनां नेत्रादीन्युपमानानीति विपर्यासस्योपमानतिरस्कारहेतुत्वाभावात् ।- (अलं. महो० पृ. २४१) २५. ६. (का. द. २।१७) प्रसिद्ध विगतना वि५यास३५ पाने स्वारे छे. २६. अलं. महो. पृ० २४१. ૨૭. મલ્લિનાથ અહીં વાક્યાWહેતુ કાવ્યલિંગ માને છે, જે ઉપમાથી મિશ્ર છે, પરંતુ “અપકાર' શબ્દ વૈધર્મ જ સૂચિત કરે छे. सपा साथै शिशुपाल५, सं० ५० प्रसाद, निर्णयसा२, मुंबई १८१४, पृ० ४१६. २८. स. के. पृ. ३७५ ५२ खेलत्खञ्जनपडक्तयः मावो 416 qiq। भणे छ. २८. अत्रैकस्मिन्वस्तुनि वस्तुद्वयस्याभिधीयमानसामान्यप्रत्यक्षं तद्विशेषप्रत्यक्षावुभयविशेषस्मरणाच्च यो विमर्शः सोऽयमेकविषयः संशयः ॥ (स. कं० पृ. ४४५) 30. सादृश्यव्यतिरिक्तविषयं तु सन्देहं वितर्काख्यमलङ्कारान्तरमन्ये मन्यन्तेऽस्मन्मते तु विना सादृश्याधिकारमनेनैव सगृहीतत्वान्न पृथग् लक्षणारम्भः । (अलं. महो. पृ. २४७) ३१. भूभा वैपरीत्येनाप्रतीतिः छ, ५५ वैपरीत्येन प्रतीति: ५।४ १२।१२ थाने छ. (पृ. २४८) ३२. स. कं०भ उवगएहि भे पाठान्तर छे. (पृ. ३६४) (अलं. महो मां शुकवृन्दे मेवी छाया छे. (पृ. २४८) 33. स. कं०मा मिअतहिणआहिं भने तह दूमि मे पाठान्तर वांया भणे छे. (पृ. ३६५). ३४. स. कं० (पृ. ४२५)मा 'वेल्लितभ्रु' ५16 छे. उ५. इयं च मतान्तराभिप्रायेण स्वमते तु व्याजोक्तिरेवेयम् । (पृ. २५९). 36. माम मा सरनु अर्थघटन थयुं , पर्यभान नु विशुत्व३५ ३५॥ प्रतीयमान छे, ओ - इह प्राप्तश्रीकत्वात् पूर्वावस्थायाः प्राप्तश्रीकत्वादिना वर्ण्यमाननृपारोपितो विष्णुर्व्यतिरिच्यत इति व्यतिरेकः । (अलं. महो. पृ. २७७). उ७. अत्र पूर्वार्धे गर्दा, उत्तरार्धे श्लाघा गम्यते, सेयं प्रतीयमानसादृश्योभयवती समासोक्तिः । (स. के. पृ. ४५९) 3८. अत्र पो प्रस्तुते सत्पुरुषस्तुतिर्गम्या । (अलं० महो. पृ. २८६) 36. इत्यादावप्यप्रस्तुतप्रशंसां मन्यन्ते, तदसत्, यत्रोत्पलानीत्यादौ भेदेऽभेदरूपयाऽतिशयोक्त्यालङ्कृत्यात्मनो लावण्यसिन्धुरपरैव हीत्यत्राभेदेभेदरूपाया अतिशयोक्तेर्व्यतिरेकस्य वा विषयत्वात् । (अलं. महो. पृ. २८७) ४०. का. द. २/१४१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy