SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 100 N. L. Jain Nirgrantha Table 1 : Definitions of Religion in Canons and Canon-like Texts Authour Text Definition Sudharmā Svāmi Ācāranga Savvajivrakkhandayatthaye pavaynam bhagvaya kahiyam Sudharma Svāmi Ācāranga Aere Dhamme (Conduct is Religion) Sudharmā Svāmi Ācāranga Samiyāye Dhamme Āriehim Pavedite Sudharma Svāmi Sutrkṛtānga Dukkh-kkhayatthāye Dhamme Sudharmā Svāmi Sūtrkytānga Bhasejj Dhammam Hitayam Payanam Sudharmā Svāmi Uttarādhyayana Religion involves physical prosperity and welfare of all the living. Sudharmā Svämi Uttarādhyayana Dhamme Thie Savva-Payānukampi Sudharmā Svāmi Uttaradhyayana Religion is keeper / Protector Ācārya Sayyambhava Daśvaikālika Dhammo Mangal-mukkittham Ācārya Kundakunda Pravacansāra Carittam Khalu Dhammo Acārya Kundakunda Bodh Pahuda Dhammo Daya-Visuddho Samantbhadra Ratnkarandaka- Sansar-dukkhtah Satvan, Yo Dharati Śrävakācāra Uttame Sukhe Ācārya Pujypada Sarvārthsiddhi Iste Sthane Dhatte, sa Dharmah Bhatta Akalanka Rājavārtika 2 Surendra-Narendra-Munindradi-rupe Iste Sthāne Dhatte, Sa Dharmah. Svāmikumāra Kārtikeyanupreksā Jivānam rakkhanam dhammo Svāmikumāra Kārtikeyanupreksā Vatthu Sahävo Dhammo Sütrkstānga-cūrņi Dharmo Abhyudaniśreyasikam Sukhkāranam ityarthah Rājmalla Pancādhyāyi Nicairpadāt Uccapade Dharati Räjmalla Pancadhyāyi Srut-caritr-rupam va Dharmah Rājmalla Pancadhyāyi Ātm-viśuddhi-sadhanam Dharmah Räjmalla Pañcădhyāyi Anant-catustaya-prāpti-sadhanam Dharmah Derivative meanings 21. 22. 23. Räjmalla Rājmalla Rājmalla Root 'dhr Religion-relegere Ency. Britannica Dhāranāt Dharmam-ityāhuh Socialisation, co-ordination Co-ordinated set of behaviours for the welfare of the society 24. Meanings Under Different Systems 25. 26. Maharşi Kaņāda Purv-Mimāṁsā Vaiśesik Sutra Sad-darśan Samucchay Sānkhya-kārikā Yato Abhyuday-niśreyas-siddhih performacial Vedic, proclamations Dukkha-trayābhi-ghatke Dharmah 27. Sankhya Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy