SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Vol. 1-1995 Teachers of.... 53. Padma., I. 77. 93-94, p. 647. नमोस्तु बुद्धाय च दैत्यमोहिने । II. 19.68-71. p. 61; VI. 71. 277-79. p. 259. बुद्धो ध्यानजिताशेष देवदेवो जगत्प्रियः । निरायुधो जगज्जैत्र: श्रीधरो दुष्टमोहनः ॥२७७॥ दैत्यवेद बहिष्कर्ता वेदार्थ श्रुतिगोपकः । शौद्धोदनिः दष्टदिष्टः (?) सुखदः सदसस्पतिः ॥२७८।। यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटि पृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥२७९|| VI 252. 19-20, p. 917. त्रिपुरं हन्तुकामेव मया संपूजितो हरिः । बुद्धरूपधरः श्रीमान् मोहयामास तद्रिपून् ॥१९॥ मोहितास्तेन शास्त्रेण सर्वधर्म विवर्जिताः । नारायणास्त्रेण मया निहताः देवशत्रवः ॥२०॥ VII 6. 180-89, p. 982. वेदा विनिंदिता येन विलोक्य पशुहिंसनम् सकृपेन त्वया येन तस्मै बुद्धाय ते नमः ॥१८८।। VII 11. 92-94, p. 1014. नमो बुद्धाय शुद्धाय सकृपाय नमोनमः ॥९॥ 54. Skanda., "Vaisnava"., Vasudeva Māhātmya, 18. 16-45. p. 819. वैदिक विधिमाश्रित्य त्रिलोकी परपीडकान् । छलेन मोहयिष्यामि भृत्वा बुद्धोऽमुगनहम् ॥४॥ मया कृष्णेन निहताः साऽर्जुनेन रणेषु ये। प्रवर्तयिष्यन्त्यसराः तेत्वधर्म यदा क्षितौ ॥४२॥ धर्मदेवात्तदा भक्तादहं नारायणो मुनिः । जनिष्ये कोसले देशे भूमौ हि सामगो द्विजः ॥४३।। मुनिशापन्नृतां प्राप्तानृषीस्तात तथोद्धवम् । ततोऽविता सुरेभ्योऽहं सद्धर्म स्थापयन्नज ॥४४।। Bhagavata., I. 3. 24. p. 28. ततः कलौ संप्रवृत्ते सम्मोहायसुरद्विषाम् । बुद्धो नाम्ना जनसुतः कीकटेषु भविष्यति ।। Also lI. 7. 37. p. 79. 55. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy