SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Vol.1-1995 Teachers of.... References: पुराणपूर्णचन्देण श्रुतिज्योत्स्ना प्रकाशिताः । न बुद्धि कैरवाणां च कृतमेतत्प्रकाशनम् ॥ - MRH. Adi. 1. 86. 1.7. ब्रह्मपुराण, मत्स्यपुराण, अग्निपुराण, वराहपुराण, पद्मपुराण, स्कन्दपुराण, भागवत. स्कन्दपुराण, भागवत. The Visnupurana uses the two terms 'Asura' and 'Daitya' as synonyms in this verse (III. 17. 9) Obviously this refers to the two sects of the Jainas, namely the Digambara and the Svetāmbara. इत्यनेकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्याः स्वधर्भ त्याजिता द्विज || Visnu III 18. 11. नग्नास्ते तैर्यतस्त्यक्तं त्रयी संवरणं तथा - Visnu. III. 18. 35. मायामोहस्वरूपोऽसौ शुद्धोदनसुतोऽभवत् -२ ते (दैत्याः) च बभूवुर्हि तेभ्योऽन्ये वेदवर्जिताः -३ आर्हतः सोऽभवत् पश्चात् आर्हतानकरोत्परान् एवं पापंडिनो जाताः वेदधर्मादिवर्जिताः - Y Agni., 16. 1-4, p. 27. This suggests that Jainism was followed by Buddhism. The Visnupurāna describes the event in the reverse order. असृजच्च महातेजाः पुरुषञ्चात्मसंभवम् एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः - ७३ शास्त्रं च शास्ता सर्वेषामकरोत्कामरूपधृक् -७४ मायामयं शास्त्रं ग्रन्थं षोडशलक्षकम्- ७५ मुनिः शिष्यैः प्रशिष्यैश्च संवृतः सर्वतः स्वयम्- ८२ पापंडे ख्यापिते तेन विष्णुना विश्वयोनिना -९४ -Liiga.,71. 73-94 . p. 219. असृजच्च महातेजाः पुरुषं स्वात्मसंभवम् एकं मायामयं तेषां धर्मविघ्नार्थमच्युतः । मुण्डिनं म्लानवस्त्रं च गुंफिपात्र समन्वितम् दधानं पुञ्जिका हस्ते चालयंतं पदे पदे । -२ वस्त्रयुक्तं तथा हस्तं क्षीयमाणं मुखे सदा धर्मेति व्याहरन्तं हि वाचा विक्लवया मुनिम् । -३ -Siva; ("Rudra Saithita" V. Yuddha Kanda) II. 5-4. 1-3. चत्वारो मुण्डिनस्तेऽथ धर्म पाखंडमाश्रिताः हस्ते पात्रं दधानं च तुण्डवस्त्रस्य धारकाः ॥२८।। मलिनान्येव वासांसि धारयंतो ह्यभापिणः । धर्मो लाभः परं तत्त्वं वदन्तोऽतिहर्पतः ॥२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy