SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Vol. I-1995 नयविचार १८. स्थानांग-समवायांग, सं० मुनि जम्बूविजयजी, श्री महावीर जैन विद्यालय, बम्बई १९८५, पृ० ३३८. १९. ज्ञान मात्र प्राधान्याभ्युपगमपरा ज्ञाननयाः । जैनतर्कभाषा, सं० दलसुख मालवणिया, सरस्वती पुस्तक भंडार, अहमदाबाद १९९३, पृ० २३. २०. क्रिया मात्र प्राधान्याभ्युपगमपराश्च क्रियानयाः ।। जैनतर्कभाषा, पृ० २३. २१. प्राधान्येन शब्द गोचरत्वाच्छब्द नया । जैनतर्कभाषा, पृ० २३. २२. प्राधान्येनार्थगोचरत्वादर्थ नयाः॥ जैनतर्कभाषा, पृ० २३. २३. सव्वनयान अनुमए रमेजा संजमे मुनी॥ उत्तराध्ययनसूत्र, सं० मुनि जम्बूविजयजी, श्री महावीर जैन विद्यालय, बम्बई १९७७, ग्रन्थांक १५, ३६.२४९, पृ० ३२६. (यहाँ अर्धमागधी भाषा अनुसार शब्द-रूप लिया गया है।) २४. सत्त मूलनया पन्नत्ता, तं जहा- नेगमे, संगेहि, ववहारे, उजुसुते, सद्दे, समभिरूढे, एवंभूते। ठाणंगसुत्त, सं० मुनि जम्बूविजय, श्री महावीर जैन विद्यालय, बम्बई १९८५, पृ० २२५. २५. सत्त मूलणया पण्णत्ता । तं जहा- णेगमे, संगहे ववहारे, उज्जुसुए, सद्दे, समभिरुढे, एवंभूते । नन्दीसूत्त अनुयोगदाराई, सं० पं० बेचरदास दोशी, श्री महावीर जैन विद्यालय, बम्बई १९७८, पृ० २०४. २६. वही २७. तिण्हं सद्दणयाणं.। अणुओगद्दारसुत्त, पृ० ७०. २८. प्रमाणनयैरधिगमः। नैगमसंग्रहव्यवहारर्जुसूत्रशब्दनयाः । आद्यशब्दौ द्वित्रिभेदौ । तत्त्वार्थाधिगमसूत्र, क्रमश: १-६, १-३४, १-३५. २९. तत्त्वार्थाधिगमसूत्र- १.६. ३०. तत्त्वार्थाधिगमसूत्र- १.३४. ३१. तत्त्वार्थाधिगमसूत्र- १.३५. ३२. नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः ॥ सर्वार्थसिद्धि, सं० पं० फूलचंद्र सिद्धान्तशास्त्री, भारतीय ज्ञानपीठ प्रकाशन, नई दिल्ली १९९१, १.३३. ३३. अत्राह- किमेते तन्त्रान्तरीया वादित आहोस्वत्स्वतन्त्रा । एव चोदक पक्ष ग्राहिणो मतिभेदेन विप्रधाविता इति। आलोच्यते- नैते तन्त्रान्तरीया नापि स्वतंत्रा मतिभेदेन । विप्रधाविताः । ज्ञेयस्य त्वर्थस्याध्यवसायान्तराण्येतानि। सभाष्यतत्त्वार्थाधिगमसूत्रम् ।। पृ०६३. ३४. स्त्रीग्रहणं तासामपि.....यथोक्तं यापनीय तन्त्रे । ललितविस्तरा, सं० विक्रमसेन वि० म० सा०, भुवन भद्रंकर साहित्य प्रचार केन्द्र, मद्रास वि० सं० २०५१, पृ० ४२७-४२८. ३५. सभाष्य तत्त्वार्थाधिगमसूत्रम्, भाषानुवाद, पं० खूबचन्द्रजी, श्रीमद्राजचन्द्र आश्रम, अगास १९३२, पृ०६३. ३६. सन्मतिप्रकरण, प्रथम काण्ड तथा तृतीय काण्ड । ३७. तित्थयर वयण संगह-विसेस पत्थारमूलवागरणी। दव्वठ्ठिओ य पज्जवणओ य सेसा विकप्पा सिं॥ सन्मतिप्रकरण-१.३. ३८. सन्मतिप्रकरण- १.४-५. ३९. जह एए तह अण्णे पत्तेयं दुण्णया गया सब्वे । हंदि हु मूलणयाणं पण्णवणे वावड़ा ते वि ।। सन्मतिप्रकरण- १.१५. ४०. सन्मतिप्रकरण- १.२२-२८. ४१. भदं मिच्छादसणसमूहमइयस्स अमयसारस्स। जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥ सन्मतिप्रकरण- ३.६९. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy